पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू३१, मं ५ ] दशमं मण्डलम् इ॒यं सा भू॑या उ॒पसा॑मन॒॒ क्षा यद्द॑ सु॒मन्त॒ शव॑सा स॒माय॑न् । अ॒स्य स्तु॒तं ज॑रि॒तुर्भक्ष॑माणा॒ा आ नः॑ श॒ग्मास॒ उप॑ यन्तु॒ वाजा॑ः ॥ ५ ॥ इ॒यम् । सा । भू॒या । उ॒षसा॑मू॒ऽइ | क्षा | यत् | ह॒ | सु॒मन्त॑ । शव॑सा । स॒मा॒ऽआय॑न् । अ॒स्प । स्तुतिम् । ज॒रि॒तु । भिक्ष॑माणा । आ । न॒ | श॒ग्मासै | उप॑ । य॒तु । वाजा॑ ॥५॥ । चेत्यर्थ उद्गीथ० यत् 'सुप मुकू' (पा ७,१,३९ ) इति द्वितीयैकवचनस्य लुक् ह इति पदपूरण | या स्तुर्ति यागक्रियाँ वा क्षमत शब्देनाचमुच्यते शब्दो वा हविरलेनाझवन्त के । देवा सर्वे शवसा सर्वेण बरन शब्दवन्तो वा स्तुतिमन्त कीर्तिमन्तो समायन् समागता सम्प्राप्ता | स| इयम अस्मदीया स्तुति पागरिया वा भूया पुरपव्यत्यय कार्य । भूयात्' भवतु । किम् । सामथ्र देवाना घ्याप्या | किमिव | उपसाम् इव क्षा यथोपस द्यावापृथिवी एव देवप्रसादात् सगुणा भवतु, सगुणत्याच देवा परया प्रीत्या अङ्गभावमुपगच्छन्त्विस्यर्थं अस्य मम रितु स्वभूताम् तुतिम् भिक्षमाणा श्रोतुमिच्छत इत्यधं याचमाना न मस्मान् आ उप यन्तु मर्यादयापगच्छतु विशेषेण बाजा सुधन्वन पुग्रास्नयोऽपि ऋभु विभ्या याज इत्यते। कीदृशा । शम्माम 'शग्मम्' (निघ ३, ६ ) इति मुखनाम। सुख्य भुसकर मुखसेव्या वेत्यर्थ ॥ ५ ॥ घेङ्कट साइयम् स्तुति मम च भवतु निवसताम् इव मनुष्याणा पृथिवी, यदा खलु स्तुतिमन्तो देवा वेगन मयि समागच्छन्ति । अस्य मम स्तुतिम् स्तोतु याचमाना अस्मान् "उप आ गच्छन्तु शक्ता सुखकरा वाना सौधन्वना ॥ ५ ॥ " इति सप्तमाष्टके सप्तमाध्याये सप्तविंशो वर्ग | अ॒स्येदे॒षा सु॑म॒तिः प॑प्रथा॒नाम॑वत् पू॒र्व्या भूम॑ना॒ा गौः । अ॒स्य सनी॑ळा असु॑रस्य॒ योन समान आ भर॑णे॒ बिभ्रंमाणाः ॥ ६ ॥ अ॒स्य । इत् । ए॒षा । सु॒ऽम॒ति । पप्र॒या॒ाना । अभ॑त् । पू॒र्व्या । भूम॑ना । गौ । अ॒स्य । सऽनीळा । असु॑रस्य | योनौ । समाने । आ । भरणे । बिभ्रंमाणा ॥ ६ ॥ ई उद्गीध० अस्य स्वभूता एपा ३३६५ अस्य यजमानस्य इत् इच्छदोऽत्र उपमार्थे, पूथ्यांशब्दाथ परो द्रष्टव्य । विश्वार्यमाणा अस्माभि क्रियमाणेत्यर्थ पूर्वस्मिन् काल यादृशी उस्कृष्टा स्तुतिरा- भूमना भूना बहुत्वेन च युक्तेति शेष, गौ सर्वान् देवान् प्रति गन्त्री च सधृत्तेत्यर्थ । असुरस्य प्रज्ञावत अस्य गम यनमानस्य पप्रथाना सुमन सुस्तुति अभवद् भूता सत्ता पूर्व्या इत् पूर्वकालोनेत्र सीत् तादृशी इदानीमपि सञ्जातेत्यर्थ । सर्वदेवसम्बन्धित्वात् बह्वीव सज्जातेत्यर्थ, सनळा समानस्थाना एतज्ज्ञात्वा सर्वे देवा ४ यथा अ ८ पूवश मूका ३ नास्ति वि १ भूया मूको २०० नास्ति विश् उगच्छ सुवि ६शक्त मूको ७७ नास्ति मूको ५५ 'न्त वि. अ.