पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ३१ मे २] दशमं मण्डलम् ३३६३ आवेतु उद्गीथ० उत्तरं सूक्तम् 'भा नो देवानाम्' इत्येकादशधं वैश्वदेवम् ऐरूपो ददर्श नः उप भस्मान् उपागच्छतु 'सम्माप्नोतु । किम्'। देवानाम् विश्वेषां सम्बन्धी शंसः शंस इति कान्ति- कर्मा | शंसः कान्तिरिच्छा अभिप्रायः, अनुग्रवुद्धिरित्यर्थः । कथमागच्छतु । निश्वेभिः सुरैः सर्वैः स्वरणैः शीघ्रमित्यर्थः । किमर्थमागच्छतु । अवसे अस्माकं रक्षणार्थम् । कीदृशः शंसः | यजत्रः यष्टव्यः पूजयितव्यः । किव तेभिः वैदवैः सखिभिः वयम् सुपखायः शोमनसखायः भवम इत्याशास्सदे | सत्प्रसादाद तरन्तः अतिगच्छन्तः । विश्वा सर्वाणि दुरिता पापानि स्याम इत्येतदाशास्महे वयम् ॥ १ ॥ घेङ्कट० उप आ गच्छतु शस्मान् स्तोतॄणाम् स्तोतम्य इन्द्रः विश्वेभिः क्षिप्रैः मरुद्भिः सह रक्षणार्थेम् अस्माकं यष्टव्यः । तैः वयम् शोभनसशायः भवेम | विश्वानि च दुरितानि तरन्तः च स्याम ॥ ॥ परि॑ च॒न्मतो॑ द्रवि॑णं ममन्यावृ॒तस्य॑ प॒था नम॒सा वि॑वासेत् । उ॒त स्वेन॒ ऋतु॑ना सं व॑देत॒ श्रेय दक्षं मन॑सा जगृभ्यात् || २ || परि॑ । चि॒त् । मते॑ः । द्रवि॑णम् । म॒न्या॒त् । ऋ॒तस्य॑ । प॒था । नम॑सा । आ । वि॒त्रास॒त् । । उ॒त । स्वेन॑ । ऋ॒तु॑ना । सम् । दे॒त । श्रेयाँसम् । दक्ष॑म् | मन॑सा । ज॒ग॒भ्या॒ात् ॥ २ ॥ 1 रद्गीथ० विश्वेर्या देवानां यागार्थम् परि चित् श्रप्रतिनिषिद्वान् सर्वतः मर्तः मनुष्योऽधिकृतः द्रविणम् धनम् ममन्यात् मन्यतिः कान्तिकमी | कामयेत लब्धुमिच्छेत् । लब्ध्वा च धनम् तस्य यज्ञस्य पथा यथोकेन मार्गेण विधिना नमसा इक्रिनेन आ विवासेत् परिचरेत् । परिचरणकाले च उत अपि स्वेन चतुना आत्मीयेन विज्ञामेन मनसेत्यर्थः, सम् वदेत संवादोऽग्र सामर्थ्यात् ध्यानमुध्यसे । हविगृहीत्वा वषट्करिष्यन् विश्वान् देवान् मनसा ध्यायदित्यर्थः । विश्वेदेवानां यागानन्तरच सत्प्रसादात्, श्रेयांसम् प्रशस्यतरम् दक्षम् बृद्धं सर्वव्यापिनम् मनसा ध्यानसाधनेनाऽन्तःकरणेन जगृभ्यात् अत्ययें गृह्णीयाद् ध्यायेत् चलितच वश्वचिन्तयाऽऽत्मन्येव समादध्यादित्यर्थः ॥ २ ॥ चेङ्कट० अयं मनुष्यः देवानां प्रसादेन धनम् परि ममन्यात् आत्मोपबुद्धिं धने करोतु । यशस्य मार्गेण गच्छन् अचेन देवांश्च परिचरतु । अपि च आत्मीयेन प्रज्ञानेन शुश्रूषमाणैः "अन्यै सम्भाषणं करोतु । श्रेयांसम् प्रवृद्धतपस्क" च अतिथिन् सनसा गृह्णातु ॥ १ ॥ अधा॑यि धी॒ीतिरस॑सृग्र॒मंशा॑स्त॒र्थे न द॒स्ममुप॑ य॒न्त्यूमा॑ः । अ॒भ्यनम सुवि॒तस्य॑ शूषं नवे॑दसो अ॒मृता॑नामभूम ॥ ३ ॥ २. 'गच्छा विभ. ७. अभिप्रति वि. म. १०. बतचि मूको, ११. 'चर लम् क्षि' '; 'चरन्तु वि १-१. "प्राप्नोतृकं वि'; 'प्राप्तोदकं वि प्राप्नोतुतं अ'. ६. नास्ति वि. ४. सर्वा मूको ५. 'महि वि' अ'. १. विश्वेदेवा मूको. वि. १३. संप्र° वि. १४. विवि ३. अभिग° मूको. ८. परिचरत को. १२-१२ •