पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये [ अ ७ अ ७ व २ सोऽहं इन्मि मेघम् वज्रेण मोदमानः अप आवृणोमि घ महरवेन गवाम् ब्रजम् सव प्रयच्छते यजमानाय ॥ ७ ॥ ३३४६ दे॒वास॑ आयन् पर॒शँरे॑विच॒न् वना॑ वृ॒थन्तो॑ अ॒भि वि॒भरा॑यन् । नि सु॒द्र्व॑तो॒दध॑तो व॒क्षणा॑सु॒ यत्रा कृषट॒मनु॒ तद॑हन्ति ॥ ८ ॥ दे॒वास॑ः । आ॒य॒न् । प॒र॒शून् । अ॒वि॒भ्रन् । वना॑ । वृश्चन्त॑ । अ॒भि । वि॒ऽभिः । आ॒य॒न् । नि । सु॒ऽध॑म् । दध॑तः । व॒क्षणा॑सु । यत्र॑ । कृपा॑टम् । अनु॑ । तत् । द॒ह॒न्ति॒ ॥ ८ ॥ उद्गीथ० देवेन्द्रेण चोदिताः सन्तः देवासः मरुतो देवाः आयन् गच्छन्ति मेघवधाय, परशून् वज्रान् अबिभ्रन् धारयन्ति च | मदादेशात् गत्वा धृत्वा च वना लुप्तोपममेतत् पदम् । बनानीव यथा वृक्षान् परशुभिः पृथन्तः केचित् गच्छन्ति, एवम् मेघं वज्जै. वृश्चन्तः विभि मरुदादिमाध्यमिका देवगणा मनुष्यैः सह अभि आयन् मेघान् प्रति गच्छन्ति । किञ्च मुद्रवम् सुप्ठु द्रवितृ गन्तृ वृष्टयुदकम् वक्षणासु नदीपु नि दधत निधारयन्तः नियमेन यत्र यस्मिन् मेघजाते कृषीदम् उदकम् ( तु. निघ १,१२ ) अनु गच्छन्ति उपलभन्ते, 'तत् मेघजातम्— दहन्ति भस्मीकुर्वन्ति, वज्रघातैश्चूर्णयन्तीत्यर्थः ॥ ८ ॥ स्थापयन्त. बेङ्कट० देवा गच्छन्ति परशुन् च धारयन्ति । उदकानि वृवन्तः अभि गच्छन्ति मरुद्भिः नियमेन स्थापयन्तः शोभनद्रवणम् उदकम् नदीषु । ते इमे यस्मिन् वृत्रे निगृढम् उदकं विष्ठति तत् रश्मिभिः दहन्ति उदकस्य निर्गमनार्थम् इति ॥ ८ ॥ श॒शः धु॒रं प्र॒त्यञ्च॑ जगा॒ाराद्वै॑ लो॒गेन॒ व्य॑भेदमा॒ारात् । बृ॒हन्तं॑ चिदृह॒ते र॑न्धयानि॒ वय॑ह॒त्सो वृ॑ष॒भं शूनु॑वानः ॥ ९ ॥ श॒श” । क्ष॒रम् । प्र॒त्यञ्च॑म् । ज॒ग॒र॒ । अदि॑म् 1 ोगेन॑ । वि 1 अ॒भेद॒म् | आ॒रात् । बृ॒हन्त॑म् । चि॒त् । ऋ॒ह॒ते । र॒न्ध॒यानि॒ । वय॑त् । व॒त्सः । वृष॒भम् । शुजु॑वानः ॥ ९ ॥ उद्गीथ० शशः क्षुरम् लुप्तमत्वतद्वितम् एतत्पदम् । क्षुरवन्तं दृढदीर्घतीक्ष्णनखं सिंहग्याघ्रर्क्षादिकम् ", सरन्नूरमृगमित्यर्थ.५ अत्यन्ञ्चम् वघायाऽऽत्मानं प्रतिगतम् जगार विरति गृह्णाति वा मारणाय । कि भद्रिम् पर्वत हिमचदादिकम् लोगेन लोटेन मृत्पिण्डेन दि अभेदम् विविधं भिनभि विदारयामि भारान् "दूरेऽपि स्थितमित्यर्थ: । किड बृहन्तम् चित् महान्तमपि इस्त्यादिकं ऋहते "इस्वकाय अल्पकाय (सु. निघ ३, २) रन्धयानि ससाधयानि वशं गमयानि, यदीच्छानि । मत्प्रसादाच वयत् गच्छति वन्स युद्धाय हृरभम् प्रति शुगुवान ॥ ९ ॥ ७ नास्ति मूको. २. वनानि वि. ३-३, मेघने (प्रवि. ) शै. मूको. मूको, ६-६. नारित विक्ष. ९. छनि मूको. १०. रश्मि वि अ. भादि विक्ष. १३. " मृगवि अ. काय त्रिअ हम्य कालपाकाय वि". 1. पोसि भ'; ति वि. त्रि का वारेंज: वि. ५. रुद्रादि वि', तन्मेघानं वि भ. १२. प्रमोद वि ४. वृश्चिः ८.८. तन्मेपास्त 3 दि० वि भ. १४-१४. दूरे प्रसि मूको,