पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २८, मे ६ ] दशमं मण्डलम् चेङ्कट० एतत् इति क्रियाविशेषणम् । कथम् तव इदम् आ जानामि मेधाविन वृद्धस्य पक्तव्यप्रज्ञः अहम् बुद्धिम्। त्वम् एव अस्माकम् विद्वान् काले वि ब्रूहि जगत यम् अर्धम् ते प्रति. भवाते मयि पुत्रे निहिता धू मघवन् ] इति ॥ ५ ॥ ए॒वा हि मां त॒नस॑ व॒र्धय॑न्ति वरि॑च॒न्मे बृह॒त उत्त॑रा॒ धूः । पुरू स॒हस्रा नि शिशामि साकम॑श॒त्रं हि मा जनि॑ता ज॒जान॑ ॥ ६ ॥ ए॒7 | हि । माम् । त॒नस॑म् । व॒र्धय॑न्ति । दे॒व । चि॒त् । मे। बहुत उत्तैरा | धू । पु॒रु । स॒हस्र । नि । शि॒शा॒ामि॒ । स॒कम् । अ॒शत्रुम् | हि । मा॒ा । जनि॑ता । ज॒जान॑ ॥ ६ ॥ उद्गीथ० एव एवम् अनेनोत्तेन प्रकारेण हि यस्मात् माम् इन्द्रम् तवसम् महान्त स्तुतिभि स्तुवन्त, स्तोतार वर्धयन्ति तस्मात् कारणात् दिवः चित् दिवोऽपि उत्तरा अधिका पराध्यां मे ममेन्द्रस्य बृहत महत "धू उत्साहधू अथवा महती स्तुति उत्साहो वा महान् रथो वा महानित्यर्थः । कि पुरु पुरूणिच बहूनि सहला शत्रूणा सहस्राणि नि शिशामि तनूकरोमि हिमस्मीत्यर्थं साक्म् सह युगपदित्यर्थ | कस्मात् | हि यस्मात् भनुम् अविद्यमान शत्रुं मामिन्द्रम् जनिता सर्वस्य जनयिता प्रजापतिः जजान जनितवान् ॥ ६ ॥ वेट वृद्धम् वर्धयन्ति वन्दिनो धुलोकादपि महतो मम धूः उद्गततरा इति । बहूनि घ शत्रूणा सहस्राणि सह हिनस्मि । अशनुम् हि माम् जनिता जजान इति भाव ॥ ६ ॥ 'इति ससमाष्टके सप्तमाध्याये विंशो चर्ग ॥ ए॒वा हि मां त॒नसँ जनुरुग्रं कर्म॑न्कर्मन् वृष॑णमिन्द्र दे॒वाः । वर्ध॑ वृ॒त्रं वज्रेण मन्दसा॒ानोऽप॑ अ॒जं म॑हि॒ना द॒ाशुषे॑ वम् ॥ ७ ॥ ए॒व । हि । माम् । त॒नस॑म् | जनु । उ॒ग्रम् | कर्मन्ऽकर्मन् । वृष॑णम् | इ॒न्द्र॒ | दे॒वा । वधम् । वृ॒त्रम् । वने॑ण । म॒न्द॒सान । अप॑ । प्र॒जम् । म॒हि॒ना । द॒शुषे॑ । इ॒म् ॥ ७॥ उद्गीथ० यस्मादेवमननोन प्रकारेण माम् त्यत्पुन बमुक त्वद्रूपेणावस्थित सन्वम् तवसम् महान्तम् जगु जानन्ति जनयन्ति वा उग्रम् रम् असा वा कर्मन् कर्मन् कर्मणि-कर्मणि अग्निहोत्रादौत्रवधादौ या वृपणम् वर्णितार हे इन्द्र | देवा हवियां दातार ऋत्विग्यजमानाः मरदादयो वा देवगणा । अत "मन्दसान अहम् वज्रेण यथोम्" इन्मि इनम् असुर मेध" था, दाशुषे छवीपि दरावते यजमानाय । १० किच महिना मद्ध्वेन ब्रजम् मेघसमूहम् अप यम् अपायम् अपणोमि ॥ ७ ॥ पेट० एवं हि गाम्य वृद्धमू कर्मणि पर्पितारम् इन्द्र दवा, ४.४ भूरबा महनी माहित चि". ८०८. नाहित 11 N जनितयन्त उद्गूर्णम् सर्वस्मिन् 2 तदेव मूको २. मास्ति वि ३३. "नोकमका* वि स नहसा मुको ५ मारित वि. ६. नसिविनि वि मूफो, ९ का वि १०-१० भूको. १२ नास्ति मूको १३ जमूवि मावि वि ● नाहित गूको, मा अनुग्यायो (सु. यें. )