पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ ७ अ ७ १२०० वेङ्कट० ग्राणा ते मादयितॄन् इन्द्र || क्षिप्रान् सुन्वन्ति सोमान् | त्वम् च पिवसि तान् । पचन्ति च ते वृषभान् । असि ताथ त्वम्, अनार्थ यदा मघवन् ! यजमाने हूयते ॥ ३ ॥ इदं सु में जरत॒रा चि॑िकिद्धि प्रतीपं शाप न॒द्य वहन्ति । गेप॒शः स॒हं प्र॒त्यञ्च॑मत्साः क्रोटा बंगुहं निर॑तक्त॒ कक्षत् ॥ ४ ॥ इ॒दम् । सु ! मे॒ | जरि॒त । आ । चक॒द्धि । प्र॒ति॒ऽरू॒पम् । शाप॑म् । न॒च॑ । वह॒न्ति॒ । 'प॒श । सु॒हम् । प्र॒त्यञ्च॑म् । अ॒त्स॒रति॑ ऋ॒ोटा । वराहम् | निः । अत॒क्त | कक्षत् ॥४॥ उद्गीथ० इदम् सामर्थ्यम् मु शोभनम् अभिपूजितम् अतिशयितवदित्यथ ५ मे मम स्वभूत है जरित ! त्व स्तोत | आ चिकिद्धि मर्यादया जानीहि । कतमदिदं सामर्थ्यम् । उच्यते- यदि इच्छाम्यहम् प्रतीपम् प्रतिकूल मित्यर्थ, शापम् उदकम् नध गद्गाद्या: वहन्ति । किश्च लोगश रह्कु सिंहम् प्रत्यक्षम् आत्मान प्रतिगतम् अत्सा गच्छति वधाय । क्रोटा शृगालन वराहम् अतिशूर बलवन्त च सन्तम् नि अतत निर्गमयति बलान्निकालयति कक्षात् गहनदेशात् ॥ ४ ॥ वेङ्कट० 'अरिता गरिता दक्षिणाया' इति यास्क ( तु या १,७ ) । इदम् सुष्टु मे जरित | था चिविद्धि इन्द्र'- प्रतीपम् उदकम् नद्य वहन्ति तब पुने मयि इच्छति लोपाश मृग लुप्यमानतृणम् अनाति इति । सोऽपि अभिमुखम् आगच्छन्तम् सिंहम् अभितो गच्छति, छोटा घ मया प्रेरित प्रयलम् चराहम् कक्षे शयानम् नि गमयति ॥ ४ ॥ क॒था त॑ ए॒तद॒हमा चि॑िकेतं॒ गृत्स॑स्य॒ पाक॑स्त॒वसो॑ मनी॒षाम् । नौ वि॒द्वाँ ऋ॒तुथा वि चौच॒ो यमधैँ ते मघवन् स॒म्या धूः ॥ ५ ॥ गृ सस्य मेधाविन क॒था 1 ते । ए॒तत् । अ॒हम् । आ । चि॒िकेत॒म् | गृत्स॑स्य | पाक॑ । त॒वस॑ । म॒नी॒षाम् । लम् । न॒ । वि॒द्वान् । ऋ॒ऽतुथा | नि | बोच॒ | यम् । अर्धेम् । ते॒ | म॒ध॒ऽव॒न् । क्षेम्या | धू ॥५॥ उद्गीथ क्या कथ केन प्रकारेण ते तवेन्द्रस्य स्वभूतम् एतत् सामर्थ्यम् अहम् आ चिक्तम् मर्यादया जानामि सर्वज्ञस्य पाक अविपद्यमश तवस तवसस्य वृद्धस्य महत इत्यर्थ, मनोपाम् च स्तुतिल, कर्तुमिति शेष | त्वम् एव न अस्मभ्यम् विद्वान सर्वज्ञ ऋतुथा ऋतावृतौ यथाकालम् क्रमेणेत्यर्थ वि वोच विविध स्पष्ट विशेषण चा पुनरपि चूहि, यतो हे मघत्रन्! यम्" ते राव "अम् स्तुत्यव कुमं । अस्माकम् क्षम्या क्षेमे भवा केशरहिता वोढु शक्या स्तुति धू, तस्मात्तव स्तुत्यवपदमेव जय रोशन कर्तुं शक्नुम मन्दबुद्धिन्वाद | तस्मात् स्वमेवास्मभ्य स्वसामध्यं स्तुतिप्रकारच पुनरपि कथयेत्यर्थ ॥ ५ ॥ 1 नारित चि अ. २ मूको. ३. वेप १,३०९४ ५ अनिवरि गहनं देशान् मूको. ● नास्ति वि 91-11] [स्तुयर्थमवयव भूको, ६ वय व ४-४ या (५३) निगम में ८. अतिश्यो ९९ स्परि