पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २८, मै १० ] दशमं मण्डलम् ३३४७ वेङ्कट० मद्राष्ट्र वर्तमानः शशः व्याधेन विसृष्टम् क्षुरम् अभिमुखम् आगच्छन्तम् अत्ति । तथा इच्छन्नहं लोष्टेन शिलोचयम् वि भिननि दूरे स्थितम् । बृहन्तम् अपि पुरुषादिकं हस्वाय वशं नयानि । गच्छति वत्सः वृषभम् वर्धमानवेगः ॥ ९ ॥ सुप॒र्ण ह॒त्था न॒खमा सि॑प॒ायाव॑रुद्धः परि॒पदं॑ न स॒हः । नि॒रु॒द्धचि॑न्महि॒पस्त॒र्व्याया॑न् ग॒ोधा तस्मा॑ अ॒यथै कर्म॑दे॒तत् ॥ १० ॥ सु॒ऽप॒र्णः । इ॒त्था । न॒खम् । आ । वि॒ाय॒ । अव॑ऽरुद्धः । प॒रि॒ऽपद॑म् । न । स॒हः । नि॒िऽरु॒द्धः । चि॒ित् । म॒हि॒िषः । त॒या॑ऽवा॑न् । गा॒ोधा । तस्मै । अ॒यर्थम् । कर्षत् | ए॒तत् ॥ १० ॥ अवरुद्ध. उद्गीध० सुपर्णः पक्षिराट् इत्या अमुत्र दिवि नखम् आत्मीयम् आ सिसाय भावनात् आबद्धवान्, इन्द्रार्थं सोमाहरणकाले दिवि पदम् इन्द्रप्रसादाद् न्यस्तचानित्यर्थः । किमिव । पञ्जरेण वृतः परिवेष्टितः सिंहः परिपदम् न परिपदमिव यथा पक्षरस्य परि सर्वतः पादमावनाति न्यस्यति, एवम् । किन्च निरुद्धः चित् चिदित्युपमार्थे ( तु. या १,४ ) । यथा पादे बद्ध्वा केनापि निरूद्धो महिपः उदकाभावे तर्प्यावान् भवति, एवमिन्द्रः सोमाभावे तृपावानभूत् । तृषितस्य तस्येन्द्रस्यार्थाय प्राक् सोमहरणात् तृषिताय चेन्द्राय तस्मै तादर्थ्यचतुर्थ्येपा । अयथम् गोधा गमयति वर्णानिति गौर्वागिन्द्रियम्, तत्र निहिता गोधा वागू गायभ्याख्या अयत्नेन अनायासेन लीलया वर्षत् आवृष्टवती दिवः सकाशाद आहृतवतीत्यर्थः एतत् सोमजातं मधु चा सोमलक्षणम् ॥ १० ॥ चेट० सुपर्णः समुत्र अन्तरिक्षे वर्तमानः नखम् आत्मीय भक्षस्य जन्तोः हिंसायां प्रवृत्तम् १० आ बध्नाति, संहरति । अपि च अवरुद्ध: " सिंह. " आत्मनः सभीपे परिषद्यमानं द्विपादि न हिमस्ति । निरुद्धः च भवति महिषः तर्यावान् तृष्णावान हिंसारुचिः । कथम् इत्याह - न" गोधा महिपस्य बाधिका नखैः तस्मै महिषाय एतत् सर्पणम् अयथम् करोति यथा तथाऽनुतिष्ठेत् तथा क्षमतः प्रादुर्भवति इति ॥ १० ॥ तेभ्यो॑ ग॒णो॒धा अ॒यथे॑ कर्प॑दे॒तद्ये ब्र॒ह्मण॑ः प्रति॒षीय॒न्त्यन्ने॑ः । मि॒म उ॒क्ष्णो॑ऽवसॄष्टाँ अ॑द॒न्ति स्व॒यं बर्लान त॒न्व॑ शृणा॒नाः ॥ ११ ॥ तेभ्य॑ः । ग॒धाः । अ॒यय॑म् । क॒र्म॒त् । ए॒तत् । ये 1 ब्र॒ह्मण॑ः । प्र॒ति॒ऽप॑य॑न्ति । अन्ने॑ । सि॒िमः 1 उ॒क्ष्णः । अ॒च॒ऽसृष्टान् । अ॒द॒न्ति॒ । स्व॒यम् । वया॑नि । त॒न्व॑ । शृ॒णा॒नाः ॥ ११ ॥ २. मिद्मि वि मिन्नंमि विभ. 2. वर्धमा वि' भ ४. वारवाय नि म हरवानि. ५. 'गम् नि अ. विजस्योपरि वि. ८-८ पाईन मडा जिथ ३. "पात्मके वि अ': मन्जरि अ. ९. आकृ १३. वर्धमान ६. अवजवि पादेन व वि अ. यदि वि. ७-७ परम्ञ fiº. १०. 'द वि' भ'. ११-११. नाचाव* विभ. १२. सिंह वि: रादि विभ विरिषयमानः वि. १४. नु वि. अ.