पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९७८ ऋग्वेदे रामाध्ये [ अ, अ ८, व १०. लम् | राज | सुन | गरे । सोनू । आ । नत्रैश | पान के अद्भुत ॥ ५ ॥ चेङ्कट० 'त्वम् राना इव' मुफम स्तुतो गोम अविशसि पूयमान 'चोठ. महन! ॥ ५ ॥ सहि॑र॒प्सु दुष्टरो॑ मृ॒ज्यमा॑नो॒ गभ॑स्त्योः । सोम॑व॒मूषु॑ सीदति ॥ ६ ॥ स । वषि॑ । अ॒प्ऽसु । दु॒स्तर॑ | मृ॒ज्यमा॑न । गर्भस्तयो | सोम॑ः । च॒मूषु॑॑ । स॒द॒ति॒ ॥ ६ ॥ घे० स वोदा अन्तरिक्षे स्थित दुस्तर शोध्यमानः बाहुभ्याम् सोमः चगूपु सौदति ॥ ६ ॥ क्रोसो न म॑ह॒युः प॒विनं॑ सोम गच्छसि । दध॑त् स्तोत्रे सु॒वीर्य॑म् ॥ ७ ॥ जळु । स॒ख । न। म॒ह॒यु । प॒वित्र॑न् । सोम॒ | ग॒ध्मि॒ | दध॑त् । स्ने | सुज्ञय॑म् ॥ ७ ॥ वेङ्कट० 'कीडनशील दाता इव दानमिच्छन् पवित्रम् गोम | भति-गच्छमि प्रयच्छन् स्तोत्र शोभन वीर्यम् इति ॥ ७ ॥ " इति पष्टाष्टके अष्टमाध्याये दशमो धर्म [ २१ ]

  • काइयपोऽसितो देवलो या ऋषि । पवमान सोमो देवरा गायत्री छन्द

31 ए॒ते धा॑न॒न्तीन्द॑च॒ः सोमा॒ा इन्द्रा॑य॒ घृष्ण॑यः । म॒त्स॒रास॑ः स्व॒र्निः ॥ १ ॥ ए॒ते । ध॒न॒न्ति॒ । इन्द॑य । सोम | इन्द्राय | घृर्णय | मत्स॒रा । त्रुनि ॥ १ ॥ चेङ्कट० एसे धावति दीता सोमा इन्द्राय घयंणशील मादवितार स्वलका सम्भावितार. ॥१॥ प्र॒वृण्वन्तो॑ अभि॒युजः सुष॑ये चरित्र॒विः । स्व॒यं स्तो॒ने व॑य॒स्कृत॑ः ॥ २ ॥ प्र॒ऽपृ॒ण्वन्त॑ । अ॒मि॒ऽयुज॑ । सुर्खये | | स्व॒यम् । स्तो॒नै । व॒य॒ऽवृत॑ ॥ २ ॥ घेङ्कट० सुन्दान वितृण्वन्त शत्रूणाम् 'अभियोनार सुध्वयों यजमानाय अनस्य एम्भपितार. भवन्ति, स्वयम् एव स्तोन' अन्नस्य कतार ॥ २ ॥ पृधा॒ा क्रीन॑न्त॒ इन्द॑वः स॒धस्य॑म॒भ्येक॒मित् । सिन्धो॑रु॒र्मा व्य॑क्षरन् || ३ वृयो । क्रीळन्त । इन्दव । सध॒ऽस्थ॑म् । अ॒भि । एक॑म् । इत् | सिन्धो | ऊ॒र्मा | त्रि | अक्षरन् || चेङ्कट० अनायासेन थोडन्त इन्दव एक्म् सधस्थम् अभि अक्षरन् । सिन्धो वि अक्षरन् इति ॥ ३॥ ऊसती व वि ४४. मास्ति मूको ७ सधस्त्वम् वि, ८, कवि, २२ वोढुम् वि वोटम् अ ३३ ५५° वि. ६६. अभि त्रवि 'प्रयच्छवि', 'प्रयच्य नास्ति वि वि + सृषिये वि.