पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमं मण्डलम् २९७७ सू ०९, म ७ ] उप॑ । शि॒क्षु । अ॒प॒ऽत॒स्थुप॑ः । भि॒यम॑म् । आ । धे॒हि॒ । शत्रुषु |पमान | पि॒द्रा | र॒यिम् ॥६॥ वेङ्कट० समीपे कुर विमुसान असङ्गतानू, भयम्' च आधेहि शत्रुषु पत्रमान | àपा धनम् च विन्द इति ॥ ६ ॥ । नि शत्रः मोम॒ वृष्ण्यं॒ नि शुषं॒ नि वय॑स्तिर | दुरे वा॑ स॒तो अन्ति॑ वा ॥ ७ ॥ न । शनो॑ । सो॑म॒ 1 वृ॒ष्ण्य॑म् | नि । शुष्म॑म् | नि । चय॑ । तर॒ । दु॒रे | 1 | स॒न । अन्ति॑ । घेङ्कट० विनाशय मोम | शनो. यलम् तेज अन्नम् च दूरे वा अन्तिके वा विद्यमानम्य ॥७॥ इति पष्ठाष्टके अष्टमाध्याये नवमो वर्ग ॥ Y [२०] ४

  • काइयपोऽसितो देवलो वा ऋषिः पवमानः सोमो देवता गायत्री छन्द ।

प्र क॒निर्दे॒वरी॑त॒येऽव्यो॒ो वारे॑भिरर्प॑ति । स॒ह्वान् विश्वा॑ अ॒भि म्पृ॒च॑ः ॥ १ ॥ प्र । ऊ॒विः । दे॒वसी॑तये । अन्य॑ । चारैमि । अर्प॑ति॒ । स॒ङ्घान् । निश्वा॑ । अ॒भि । स्पृधं ॥१॥ वेङ्कट० प्रगच्छति कवि यज्ञाय अवेः वालेभ्य अभिभवन् सर्वान् शत्रून् ॥ १ ॥ म हि ष्मा॑ जरि॒तुस्प॒ आ वाज॒ गोम॑न्त॒मिन्व॑ति । पत्र॑मानः सह॒स्रिण॑म् ॥ २ ॥ स । हि । स्म॒ । ज॒रि॒तृऽम्ये॑ । आ । गज॑म् | गोऽम॑न्त॒म् | इन्व॑ति । पन॑मान । स॒ह॒स्रिण॑म् ॥२॥ बेङ्कट० स हि खलु स्तोतृभ्य अन्न गोमत्प्रेरयति पवमान सहस्रसदृश्यम् ॥ २ ॥ परि॒ निवा॑नि॒ चेत॑सा मृ॒शसे॒ पर्व॑से म॒त । स नः॑ सोम॒ श्रवो॑ विदः ॥ ३ ॥ परि॑ । निश्वा॑नि । चेत॑सा । मृ॒शसे । पर्व॑से । म॒तौ । स । न॒ । सोम॒ | श्र | ॥ ३ ॥ पेट० परि मृशसि विश्वानि धनानि चेतसा, क्षरपि च स्तुत्या सह । स अचम् देदि || ३ || 1 I अस्मभ्यम् सोम | अ॒भ्य॑र्ष बृहद्यशौ म॒घन॑क्ष्यो ध्रु॒द्रं र॒यिम् । इये॑ स्तो॒भ्य॒ आ भ॑र ।। ४ ।। अ॒भि । अ॒र्प॑ । गृ॒हत् । यश॑ । म॒घव॑त॒ऽभ्य । ए॒नम् । र॒यिम् । इष॑म् । स्तो॒तृऽभ्य॑ । आ स॒र॒ ॥४॥ पेट० अभिगमय महतीम् कीर्तिम् हविष्मद्भ्य 'ध्रुवम् च रयिम् । इपम् च स्तोसृभ्य आ भर ॥४॥ लं राजैव मुत्र॒तो गिर॑ स॒ोमा शिध | पुनानो व॑हे अद्भुत ॥ ५ ॥ ५५ अभि... ११. श्रुटितम् मूको. २. चाय वि वि. † नदि भ ६-६ त्रुटितम् वि ३. नावि भ ४४ नास्त्रि मुको, ● "रतिदि* .