पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदेसभाप्ये [१९] 'काइयपोऽसितो देवलो या ऋषि । पत्रमान मोमो देवता गायत्री मन्द | १ यत् सो॑म चि॒त्रमु॒क्थ्यं॑ दि॒व्यं पार्थि॑षं॒ वसु॑ | तन॑ पुन॒ान आ भ॑र ॥ १ ॥ यत् । सोम॒। चि॒त्रम्। उ॒क्थ्य॑म् । दि॒व्यम् । पार्थिनम् । नमु॑ । तत् । न । पुन | आ | भर ॥१॥ चेट० सोम | चायनीयम्' मशस्यम् दिव्यम् पार्थिवम् च धनम् तत् न यूयमानः आ हर ॥ १ ॥ यु॒वं हि स्थः स॑र्पती॒ इन्द्र॑श्च सोम॒ गोप॑ती | ईशाना पि॑प्यते॒ धिय॑ः ॥ २ ॥ यु॒नम्। हि। स्थ । स्व॑पतो॒ इति॒ स॑ऽपसी । इन्द्र॑ । च॒ । सोम॒ । गोप॑ती॒ इति॒ गोऽपती । ई॒शाना । पि॒प्यत॒म् । धिय॑ ॥ २ ॥ डुट० युवम् हि स्थ सर्वस्य स्वामिनो, इन्द्र स्वच अस्माकम् ईश्वरो आप्यायचतम् कर्माणि ॥ २ ॥ [ अ६, अ८, य घृपा॑ पुन॒ान आ॒यु॒षु॑ स्त॒नय॒न्नाधि॑ ब॒र्हिषि॑ । हरिः॑ सन् योनि॒मास॑दत् ॥ ३ ॥ बृषः॑ । पु॒नान । आ॒यु॒षु॑ । स्त॒नय॑न् । अधि॑ । ब॒र्हिषि॑ । हरि । सन् | योति॑म् | आ | अ॒स॒त् ॥३॥ येड्डट० वाँपता पूयमान मनुष्येषु शब्द बुर्धन् अधि यर्हिषि हरित जणं सन् आ सीदति 1 स्थानम् ॥ ३ ॥ हे सोम ! अवशन्त धी॒तयो॑ वृष॒भस्याधि॒ रेत॑सि । सूनोर॒त्सस्य॑ मा॒ावर॑ः ॥ ४ ॥ अरा॑व॒शत । धी॒तये॑ । वृष॒भस्थे॑ । अधि॑ । रेत॑सि | सुनो । व॒त्सस्य॑ | मा॒ास ॥ ४ ॥ 11 नास्ति भूको ↑ नारित वि अ ९. अप मूको 9 बेट० अभिकाम कुर्वन्ति धोषमाना नसतोवर्यं वृषभस्य रेतसि | सोम कामयन्त इत्यर्थ । सदेवाह ~~ भात्मना सूतस्य व सस्य सोमस्य रेताम अवावशत मातर आप इति ॥ ४ ॥ वि २ पाय मूका ५ सूर्य कि ६ हरिव विभ' विभ नाहित वि. गर्भं च स्वामिनो । सो कुरद् वृ॑ष॒ण्यन्तो॑भ्यः॒ पुन॒ानो गर्म॑मा॒दध॑त् । याः शुक्र दु॑ह॒ते पर्यः ॥ ५ ॥ कुरित् | वृकुण्यन्तीम्प | पुनान | गर्भम् | आ॒ऽदध॑त् । या । शु॒क्रम् ॥ दु॒ह॒ते । पये॑ ॥ ५ ॥ बेङ्कट० अत्यन्त वृषणम् आत्मानम् "इच्छन्तोभ्य वसतीवरीभ्यतूयमान सोम गर्भम् भाधत्ते या" वसतीवर्यो भूत्वा दीप्तम् पय दुहते इति ॥ ५ ॥ उप॑ शिक्षापत॒स्थुवो॑ मि॒यम॒मा हि॒ शत्रुषु | पव॑मान विदा रयिम् ॥ ६ ॥ १०-१० > ↑ नास्ति वि' अ', ४४ ॠरितम् वि ७ ७ कु थ दि अपाद मूको ८ 11. नास्ति वि', य’,