पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. २१, मँ ४ ] नवम मण्डलम् ए॒ते विश्वा॑नि॒ वार्या॒ पव॑मानास आशत | हि॒ता न सप्त॑यो॒ो रथे॑ ॥ ४ ॥ ए॒ते । प्रि॒श्वा॑नि । यो॑ । पच॑मानास | आ॒श॒त॒ । हि॒ता । न । सप्तेय | रथै ॥ ४ ॥ वेङ्कट० एते विश्वानि वरणीयानि धनानि 'दूयमाना व्याप्नुवन् | नियुक्त इव अश्वा रथे ॥४॥ आस्मन् पि॒शर्म॑मिन्दवो दधा॑ता वे॒नम॒दिशे॑ । यो अ॒स्मभ्य॒मवा ।। ५ ।। आ । अ॒स्मि॒न् । पि॒शङ्ग॑म् । इ॒न्दव । दधा॑त । वे॒नम् । आ॒ऽदशे॑ । य । अ॒स्मभ्य॑म् । अरोगा ॥ बेङ्कट० आ दधात अस्मिन् पुरुषे बहुरूपम् इन्दव ! कामम् आदिशे७४, य अस्मभ्यम् न प्रयच्छति । सञ्जातकामों* हि प्रयच्छति ॥ ५ ॥ ऋ॒भुर्न रथ्यं॒ नवं॒ दधा॑ता॒ केत॑मा॒ादिशे॑ । शु॒क्राः प॑वध्व॒मणैसा ॥ ६ ॥ ऋ॒ऋ॒भु । न । रथ्य॑म् | नव॑म् । दधा॑त । केत॑म् | आ॒ऽदिशे । शु॒क्रा | पम् | असा ॥६॥ वेङ्कट उर भातीति ऋभु (तु या ११, १५) स्वामी रथस्य । 'स यथा स्थस' नतार सारथिम् नवम् अग्र आघत्ते, तथा अस्मिन् प्रज्ञानम् आधत्त आदिशे । य अस्मभ्यम् न 'प्रयच्छति। दीप्ता पत्रध्वम् उदकेन ॥ ६ ॥ ए॒त उ॒ त्ये अ॑श॒न् काष्ठ वा॒जिनो॑ अक्रत | स॒तः प्रसा॑विपुम॒तिम् ॥ ७॥ ए॒ते । ऊ॒ इति॑ । त्ये । अ॒त्र॒शन् । काष्ठम् । वा॒जिन॑ । अऋ॒ | स॒त | | असवि॒षु । म॒तिम् || वेङ्कट० "त हमे यश कामयन्ते । कान्त्वा” च वासस्थानम् १" वाज्नि * अकृण्वन् द्रोणकलशान् । रात च प्र असाविपु स्तोत्रम् अपि वा बुद्धिम् । 'त्व सोमासि सत्पति (ऋ १९१, ५ ) इति उक्तम् ॥ ७ ॥ १२ " इति पष्टाष्टक अष्टमाध्याये एकादशो वर्ग १४ ॥ [२२] "काइयपोऽसितो देवलो वा ऋषि | पवमान सोमो दवता ( गायत्री छन्द ए॒ते सोमा॑स आ॒शवो॒ो रथा॑ इव॒ प्र वा॒ाजिनः॑ः । सः सृ॒ष्टा अ॑हेपत ॥ १ ॥ ए॒ते । सोमा॑स । आ॒शय॑ । रथा॑ ऽइव | प्र । वा॒जिन॑ । । । अद्वेत ॥ १ ॥ वेङ्कट० एते सोमा शीघ्रा स रथा इव प्र हेषम्त "बलवन्त अश्वा इव ध विमृष्टा इति ॥१॥ १.१ पूय ... वि ३. नु. वॅ ऋ ६,४८, १४. 4. भो० दिक्ष विध वाच" अ'. भ. १७ ९-९ नास्ति वि १३ पनि विभ रवि १८-१८ व ↑ न्या० दिर + मिनिअ. २-२ श्रुटितम् वि, अस्मिन् आइ वि म ४ नानि मूको ५. अन्न मूको. ६. "तरामः वि ● मभि वि. ने दि नास्ति मूको १२ बाचस्था [[१०-१० १४-१४ २९७९ १५ मूको १५. 'माम वि. -