पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५] दशमं मण्डलम् उद्गीथ० है सोम | यः त्वम् अदाभ्यः केन चिदप्पाईस्य स त्वम् नः अस्माकम् विश्वतः सबैठः गोपाः रक्षिता भव । किश्च दे राजन् । सर्वस्य स्वामिन् ! अप सेघ अपगमय अस्मत्तः सपनाह या सिधः सेधित अस्माकमपक्षपतॄिन दन्तॄन् वा । मा च नः अस्माकम् दुःशंसः दुश्चरिवानां विद्यमानानामविद्यमानानाज शंसिता प्रख्यापयिता ईशत ईशिता भूत् । तव प्रसादाइस्माकमपवत्ता मा भूत् कचिदित्यर्थः । किमर्थमेतत् सर्व प्रार्थ्यसे । वि यः मंदे युष्माकं सर्वेषामेव देवानां विविधसोमजन्यतृप्त्यर्थम् | विवक्षसे महांश्च भवसि त्वम् । महत्वाध सर्वमध्यसे विविधै विर्भिरतपसे चेत्यर्थः ॥ ७ ॥ बेङ्कट त्वम् अस्माकम् सोम | सर्वतः गोपायिता' भव । अहिंसितः अप सेध राजन् ! उपक्षपयितॄन् । मा भस्माकम् दुःशंस: ईशिष्ट ॥ ७ ॥ त्वं न॑ः सोम सु॒क्रतु॑र्वयो॒ोधेया॑य जागृहि । क्षेत्र॒वित्त॑री॒ मनु॑प॒ वि वो॒ो मदे॑ गृ॒हो न॑ पा॒ाहा॑ह॑सो॒ो विव॑क्षसे ॥ ८ ॥ त्वम् । नः॒ः । सो॑म॒ । सु॒ऽक्रतु॑ः । व॒य॒ऽधेया॑य । ज॒गृहि॒ । क्षेत्र॒वित्ऽत॑रः । मनु॑षः | बि । अ॒ः । मदे॑ । द्रुहः । अ॒ः | पा॒ाहि॒ । अंह॑सः । वित्र॑क्षसे ॥ ८ ॥ उद्गीथ० हे सोम! यः त्वम् मुक्तुः सुप्रज्ञानः सुकर्मा वा क्षेत्रवितर: 'क्षि निवासगयो' इत्यस्य क्षेत्रम् | क्षेत्रस्य स्थिस्युत्पत्तिप्रलयकाळेपु जगतो निवासभूतस्य वा कारणात्मनोऽतिशपेन बेठा च । स त्वम् नः अस्मभ्यम् वयोध्याय अवधेयाय जागृहि यतस्वैत्यर्थः । किञ्च मनुषः मनुष्यात् । कोहशात् । द्रुहः दोग्धुः सकाशात् नः शस्मान् पाहि रक्ष अंहसः पापाच्च रक्ष। किमर्धमेवं प्रायेले | विवः मदे युष्माकं सर्वेषामेव देवानां विविधसोमादिहविर्जन्यतृप्त्यर्थमित्यर्थः विवक्ष से महांथ भवसि ॥ ८॥ वेङ्कट० लम् असाकम् सोम | सुप्रज्ञः अन्नस्य दानार्थम् जागृहि अत्यन्तं क्षेत्रस लम्भक. | मनुष्यस्य रात्रोः अस्मान् रक्ष आइन्तुः ॥ ॥ त्वं नो॑ वृत्रहन्त॒मेन्द्र॑स्येन्दो शि॒वः सखा॑ । यत् स॒ हव॑न्ते समि॒थे वि यो म युध्य॑मानास्तोकसत विक्षसे ॥ ९ ॥ त्थम् । नः॒ः । वृ॒न॒ह॒न्ऽतम् । इन्द्र॑स्य | इ॒न्द्रो॒ इति॑ । शि॒पः । सखा॑ । J यत् । स॒म् । हव॑न्ते । स॒मूऽव॒थे । त्रि । व॒ । मदे॑ । यु॒व्य॑मानाः | तोकऽसौतौ । वित्र॑क्षसे ॥९॥ उद्गीथ हे इन्दो | सोम! उनहन्तम ! वृनस्य शत्रोरतिशयेन हन्तः ! यः लम् इन्द्रय शिवः सुखकरः सखा, सस्वम् नः अस्माकम्, रक्षिता भवेति शेषः । कदा हवन्ते श्राह्वयन्ति युद्धार्थमस्मान् शत्रवः युध्यमानाः सम्प्रदरन्तः यत् यदा गोम् सत्रेतः सन्तः । छ । समिथे सङ्ग्रामे १. गोप वि अ'. २. स्मात् वि. ५. मासूको. ६. "म्म वि अम्मको ऋ-४१५ ४. सुप्रजनः जि अ सुवजाः वि. ३. दुर्गेम: मूको. वि. ७.हुन्नु मूको.