पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३२- ऋग्वेदे सभाष्ये कोशे | तोकसातौ । 'तोकम् ' ( निघ २, २) इत्यपत्यनाम । अपत्यमपि दीयते यत्र हितैरिति, तन, महतीत्यर्थं । तदा [ अ ७, अ ७ व १२. 'पणु दाने' इत्यस्योत्तरम् । रक्षिता भव । कस्मिन्निमित्ते | चिव मदे युष्माक सर्वेषामेव देवाना विविधइविर्जन्यदर्पलक्षणे निमित्ते । रक्षिता सन्तो यस्माद् युष्माक याग करिष्याम, तस्मात् कारणात् अस्मान् रक्षेत्यर्थ । विवक्षमे मद्दाश्च भवसि त्वम् । महता युक्त रक्षण कर्तुं भक्तानाम् ॥ ९ ॥ वेङ्कट त्वम् अस्माकम् अतिशयेन घृनस्य इन्त 1 इन्द्रस्य इन्दो | शिव सखा यत् इन्द्र सर्वत हवन्ते युद्धे युध्यमाना पुत्रस्य भजनार्थ शत्रुगृहीत पुन रक्षितुम् ॥ ९ ॥ अ॒यं च॒ स तु॒रो मद॒ इन्द्र॑स्य घर्धत प्रि॒यः । अ॒यं क॒क्षीव॑तो म॒हो वि वो॒ो मदे॑ म॒तिं विप्र॑स्य वर्धय॒द्विव॑क्षसे ॥ १० ॥ अ॒यम् | घ॒ । स । तुर । मद॑ | इन्द्र॑स्य॒ | वर्धत॒ | प्रि॒य । । ५ अ॒यम् । क॒क्षीव॑त । म॒ह । नि । । च॒ । मदे॑ । म॒तिम् । विन॑स्य । च॒र्धय॒त् । विव॑क्षमे ॥१०॥ उद्गीथ० क्षेत्र तच्छन्दश्रुतेरकवाक्यतायै यरछन्दोऽध्याहार्य | य सोम इन्द्रस्य अर्थाय वर्धत मूजवर पर्वतादिप्रदेशे वृद्ध प्रिय च इन्द्रस्य, अयम् घ सः "अयमेव स सोमोऽस्माभिरभिपुत इन्द्रस्यार्थाय कीदृश | उर ५ सर्वकार्येषु श्वरणशील क्षिप्रकारीत्यर्थ, मद मदकरवायं सोम | ऋप । कोदशस्य | मह महत विप्रस्य मेधाविन गतिम् प्रज्ञाम् वर्धयत् चर्विवान | कस्मिन् सति | विच मदे युष्माक सर्वेषामेव देवाना विशिष्टे सोमजन्यमदे सति । य एवमत अस्मास्मपि मतिं वर्धयत्विति शेष | उत्तर प्रत्यक्षकृतत्वात् भिन्न वाक्यम् । सोम' विवक्षसे महान् भवसि त्वम् ॥ १० ॥ चेट० यम् खलु स क्षिप्र मदकर इद्रस्य वृद्धोऽभवत् प्रिय | किच अयम् कक्षवत मद्दत स्तुतिम् अवर्धयद्' मेधाविम ॥ १ ॥ अयं विप्रा॑य दाशुषे चाजा इयति गोम॑तः । अयं स॒प्तभ्य॒ आ वरं वि वो मढ़े प्रान्धं श्रोणं च॑ तारिप॒द्विव॑क्षसे ॥ ११ ॥ अ॒यम् । नि॒प्रा॑य । दा॒शुषे॑ । वाजा॑न् । इ्॒यति॑ । गोऽमैत । अ॒यम् । स॒प्तऽभ्य॑ । आ । वर॑म् । त्रिव॒ । मदे॑ । प्र । अ॒न्धम् । श्रोणम् च । तारिषत् । नक्षसे ॥११॥ उद्गीथ अयम् सोम विप्राय मेधाविने दाझुपे हवींषि दत्तवते यजमानाय वानान् गोमत अन्नानि गोसहितानि इयति गमयति सप्तभ्यः ददावीत्यर्थ । कि अयम् एव सोम 1 "जपक्ष मूको २. सनो मूको. भयमेर विश् ५ नारित वि भ. ६. ३ मूनपर्व वि', मुजब पर्व विभ वि वर्धयन् वि. सत भूको. ४४. "मेव सनो