पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३१८ ऋग्वेदे सभाष्ये [ अ ७, अ ७, व ११ गृत्सस्य मेधाविन तवस उद्गीथ० हे सोम | तव महतोऽर्थाय ये मम यजमानस्य स्वभूता ऋत्विज निकामास दृष्टादृष्टफले नियतकामा धीरा मेधाविन, सम्यक्कारिण इत्पर्य, 'त्ये ते' शक्तिमि यागमभि सद्द वि ऋविर विविधा स्तुतीर्गमयन्ति प्रेरयन्ति कुर्वन्तीत्यर्थ । एतज्ज्ञात्वा ब्रजम् धजन्त्यनेति ब्रजो 'गोएम् । मन्दुरा चान सामर्थ्यादुच्यते, तम् गोमन्तम् गोसहितम् अश्विनम् अश्वसहित च अस्मभ्य देहि इति शेष । किमर्थम् वि मदे युष्माक सर्वेषामेव देवाना विविध सोमजन्यमदे पुन कर्तव्यत्वेन निमित्तभूते । कस्मादेवमुच्यसे । यस्मात् विवक्षसे महान् भवसि त्वम् ॥ ५ ॥ चेट० तब अमी सोम ! शड्गुलिभि नितरा कमनीया रसा प्रेर्यन्ते । मेधाविन वृद्धस्य तव स्वभूतम् धीरा नजम् गोमन्तम् अश्ववन्तम् प्राप्नुवन्ति ॥ ५ ॥ " इति सप्तमाष्टके सप्तमाध्याये एकादशो वर्ग 11 प॒शुं नै: सोम रक्षाम पुरु॒ना विष्टि॑तं॒ जग॑त् । स॒माकृ॑णोपि ज॒वसे॒ वि वो मदे॒ विश्वा॑ स॒पश्य॒न्॒ भुव॑ना॒ व॑िक्षसे || ६ || प॒शु॒म् । न॒ । सोम॒ । र॒क्षत | पुरु॒ऽत्रा | विऽस्थितम् । जग॑त् । स॒म्ऽआकृ॑णोपि । ज॒बसे । वि । इ॒ । मदे॑ । विश्वा॑ । स॒ऽपश्य॑न् । भुव॑ना । विव॑क्षसे ॥ ६ ॥ उद्गीथ० हे सोम | पशुम् देवयागार्थमुपाकृतम् न अस्माक स्वभूतम् रक्षसि सर्वत पालयसि त्वम् । न केवल पशुम् । किं तर्हि । पुरुभ्रा बहुधा सुरनरविर्यग्योन्यादिभावेन विष्टितम् अवस्थितम् जगत् च पालयस सर्वत । किन समाकृष्णोषि समाकरोधि जगतो वृत्तिञ्च विदधासीत्यर्थं । किमर्थम् | जीवसे जीवनाय । कथ वृत्ति विधासि | उच्यते – विश्वा सपत्यन् भुवना सर्वाणि भूतानि सम पश्यन् यथाई विधासीत्यर्थ । किमर्थमेतत् सबै यथोक्त करोपि | उच्यते - वि व गदे युष्माक सर्वेषामेव प्रदान देवा उप जीवन्ति x x x अमुत प्रदान मनुष्या' (तै ३,२,९, ७ ) इति । भवसि त्वम् | उचितञ्च महतामेतत् यथोनम् ॥ ६ ॥ देवाना विविधइविर्जन्यतृप्त्यर्थम् | 1 उक्तच --- 'इत विवक्षसे महान् घेङ्कट० पशुम् अस्माकम् सोम ! रक्षसि बहुषु देशेषु स्थितम् धन्यञ्च जङ्गमम् । स त्वम् शात्मनि समाकृणोषि जीवयितु विश्वानि भूतानि सह पश्यन् ॥ ६ ॥ त्वं न॑ः सोम वि॒श्वतो॑ गोपा अदा॑भ्यो भव । सेप॑ राज॒न्नप॒ त्रिध॒ वि वो॒ो मदे॒ मा नो॑ दुःशंस॑ ईशता विव॑क्षसे ।। ७ ।। वि॒श्वत॑ | गोपा । अदा॑भ्य | अ॒र । त्वम । न । सो॑म॒ । सधै | रा॒ज॒न् । अप॑ । । त्रिधः॑ । वि | 1 | मदे॑ । मा । न । दुऽशसे । ईश्त॒ निर्वक्षसे ॥७॥ को २. अर्ज मूको. ३०३ प्रमानिरा वि श', '४ मदिरा यि'. माहित मूको. ६. जीवितु विभ',