पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३०८ ऋग्वेदे सभाष्ये [ अ ७, अ ७, व ८. उद्गीथ ● पिव पिव याग कालाऽतिपातभयादतित्वरितस्य' द्विवेचनमेतत् । इत् इति पदपूरण हे इन्द्र सूर | त्वद्यागकालातिपातो यावन भवति तावच्छीघ्र पिव सोमम् इत्यथ । मा रिषण्य यागका- लमतिपातयन् तजनितदोषेण मा हिंसी अस्मान् ह वसवान | वसुना धनेन वसुभिर्वा देवैतद्वन् | वसु सन् | प्रशस्तस्य तव सत कमवैगुण्यकरणेन हिंसितुमयुक्तमित्यर्थः । उत्त त्रायव अपि च प्रमादजनितकर्मवैगुण्यदोषात् पालयास्मान् गुणत स्तुवत मधोन इविर्धनेन धनवत कृधि कुरु न अस्मान् ॥ १५ ॥ वेङ्कट पित्र एव इन्द्र शूर | सोमम् । मा हिंसी हे वसूनाम् आनेत । वासयिता सन् | अपि च जायस्व स्तुवत हविष्मत्त । महान्ति च धनानि पशुमन्ति कुरु अस्माकम् इति ॥ १५ ॥ ४ ' इति सप्तमाष्टके सप्तमाध्याये अष्टमो वर्ग ॥ A [ २३ ] ऐन्द्र प्राजापत्यो वा विमद, वासुब्रो वसुकृद्वा ऋषि | इन्द्रो देवता | जगती छन्द, प्रथमासतम्यौ त्रिष्टुभौ पञ्चमी अभिसारिणी । यजा॑मह॒ इन्द्रं॒ वज्र॑दक्षिणं हरीणा र॒थ्यं विव॑तानाम् । प्र मञ्जु दोधु॑वदूर्ध्वथा॑ भू॒ नि सेना॑भि॒र्दय॑मानो॒ न राध॑सा ॥ १ ॥ यजा॑म॒हे । इन्द्र॑म् । वज्र॑ऽदक्षिणम् | हरीणाम् । र॒थ्य॑म् | नव॑तानाम् । प्र | स्मनु॑ | दोधु॑नत् । ऊ॒र्ध्वया॑ । भुत् ।। सेना॑भि । दर्यमान | वि | राध॑सा ॥ १ ॥ 1 उद्गोध० यजामह इत्येन्द्र सतचं विमद एव ददर्श | यजामहे चयम् इन्द्रम् । कीदृशम् । वज्रदक्षिणम् सतत शत्रुवधाय वचो दक्षिणे हस्ते यस्य त यज्रेणोत्साहिन था 1 हरीणाम् इरिसज्ञानाम् वित्रतानाम् रथवहनमेघहननादिविविधकर्मणा, स्वाभिनमिति शेष । रथ्यम् रथस्य' नेतारमित्यध । अथवा हरीणा विधताना रथ्य रहयितारम् यत्रेर्ह तत्र रामयितार- मित्यर्थ | य इन्द्र श्म १० प्र दोधुवत प्रकम्पयति अत्यन्ताभिरच्या सोम पिबन् प्रचालयतीत्यर्थ । य इन्द्र ऊर्ध्वथा भूत् ऊर्ध्वयेति थाऽग्र प्रकारवचनाभावात् स्वार्थ उपमायें था | 'तम् प्रथा ( ५४४९ ) इति यथा । तत्प्रत्यवेक्षणार्थम्” ऊर्ध्वश्च भवति, अथवा यथा राना कश्चिद् युद्धकाले गोष्टप्रत्यवेक्षणार्थम् ऊर्ध्वो भवति । कदा । सेनाभि मरुहादिस्वसेनाभि शत्रून् वि दयमान विविध हिंसन् | वि राधसा व्युपसर्गश्रुतिसामर्थ्याद् दयमान इति क्रियापदम् अनु- घर्त्यम् | राधसेति द्वितीयायें तृतीया राधो धन . घ स्तोतृभ्यो यष्ट्टभ्यश्च विदयमानो ददत् आदरणोर्ध्वो भवति य इन्द्रः स यजामह इति सम्बन्ध कार्य ॥ १ ॥ ११. बागकालोऽनिपातः भवादपि मूको. वि. ४. तो विभ ५ "न्त वि. स. दिए रवहनन रिस ९ रवस्य च वि मूडो, २२. बस १ मूको. ३. पालनयाखान् विका, पालयस्त ६६. नाहित मूको. ● नास्सि मूको १० मवि मः श्मधुष्ठ वि. ८ रमहन मस्यने "