पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. २२ मे १४] दशमं मण्डलम् अ॒स्मे इति॑ । ता । ते॒ । इ॒न्द्र॒ | स॒तु | स॒या । अहँसन् । उ॒प॒स्पृश॑ । वि॒धाम॑ । यासा॑म् । भुजे । धे॒नूनाम् । न । वा॒जिऽव॒ ॥ १३ ॥ उनीथ० ता सत्या इत्युभयत्रापि प्रथमाबहुवचनस्य छान्द्रस आकारादेश सत्तिनिर्देशविशेषणत्वात्' । अस्मे अस्माक स्वभूता ताः उपस्पृश उपगम्य स्पृशनि गृह्णन्ति देवतागुणान् इत्युपस्पृश स्तुतय । ते तब प्रसादात् हे इन्द्र | स सत्या तत्र सद्गुणमाहिण्य इत्यर्थः । अहिंसन्ती स्वाम् अहिंसन्त्यश्च भवन्तु | अतिस्तुतित्वाद् अनुनयन्त्यश्च भवन्त्वित्वर्थ । विद्याम लप्स्यामहे वयम् यासाम् स्तुतीना जम्यत्वेन सम्बन्धिन भुज भोगान् दृष्टाऽदृष्टान् । किमिव । धेनूनाम् न गवा सम्बन्धिन क्षोरादिभोगान् कश्चित् गोपतियेथा लभेत, एवम् हे वज्रिय 1 ॥ १३ ॥ चेङ्कट अस्मासु तानि तव इन्द्र सतु सत्यानि कर्माणि, तथा अस्मान् महिउ त्वदीया सन्तु लभेमहि यासाम् भोगान् धेनूनाम् इव वञ्चिन् ॥ १३ ॥ अहस्ता यद॒पट्टी वर्ध॑त॒ क्षाः शची॑वे॒धाना॑म् । शुष्णो॒ परि॑ प्रदा॑ते॒णद् वि॒श्वाय॑वे॒ नि शिश्नथः ॥ १४ ॥ अहस्ता । यत् । अ॒पदी । वर्ध॑त । क्षा | राभि । वे॒धाना॑म् । शुष्ण॑म् । परि । प्र॒ऽद॒क्षिणित् । वि॒श्वयवे | नि । शिश्नथ ॥ १४ ॥ 3 उद्गीथ० अहस्ता इस्तवर्जिता अपदी पादवर्जिता अपुरुपविधा कर्मात्मलक्षणेत्यर्थ क्षा पृथिवी यत् यदा वर्धत धनधान्यप्रजादिवृद्धया वृद्धा शचीभि कर्मभिर्वृष्टयादिभि वैद्यानाम् वेदित ध्याना मध्यमस्थानदेवताना त्वत्प्रभृतीना सम्बन्धिभि, तदा शुष्णम् शुष्णनामानम् असुरम् परि प्रदक्षिणित परिवेष्ट प्रदक्षिणम् विश्वायवे तादयें चतुर्येपा, सवत्रा प्रतिद्दतगामिन चक्रवतिन औवशेयस्य' राज्ञोऽथाय नि शिश्रथ निगृह्य ताडितवानसि त्व हे इन्छ । ॥ १४ ॥ चेङ्कट० यत् शुष्णस्य छादनायें हस्तपादवर्तिता काचित् पृथिवी कर्मभि असुराणा वेदितव्याना मायारूप शुष्णम् असुर परिप्रदक्षिण यदा वर्धत, तदानी ता पृथिवीं मायया उत्पादिताम् विश्वायवे मरुद्गणाय तन प्रवेशार्थम् नि शिक्षय ॥ 18 ॥ पिना॑वि॒वेदि॑न्द्र शूर सोमं॑ मा रि॑षण्यो वसवान॒ वसु॒ः सन् । उ॒त यस्त्र गृण॒तो म॒घोनो॑ म॒हय॑ गयो रे॒वत॑स्कृधी नः ॥ १५ ॥ पिब॑ऽपिब । इत् । इ॒न्द्र॒ । शूर॒ । सोम॑म् । मा । पि॑प॒ण्य॒ । व॒ए॒वान॒ । यमु॑ । सन् । उ॒त । त्राय॒स्व॒ । शृण॒त । मघोन॑ । म॒ह च॒ । रा॒य । रे॒वत॑ । कृ॒धि॒ि ॥ न ॥ १५॥ १ मगस्थान कि स्तुतिनिर्देशविशेषत्वाच मूको ५ परिवेश्य विभ. २ सस्तु वि शोध ६ उक्शे मूको ७. ३ लेमिनामहे मूको विश १४ मध्यम