पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३०६ ऋग्वेदे सभाध्ये 1 म॒क्षु । ता । ते॒ । इ॒न्द्र॒ । द॒ानऽअ॑मस । अ॒क्षा | र॒ | व॒णि॒ऽन॒ । यत् । ह॒ । शु॒ष्ण॑स्य । द॒म्भये॑ । जा॒तम् । विश्व॑म् । स॒यान॑ऽभि ॥ ११ ॥ उद्गीथ० हे इन्द्र! शुर1 वज्रिव ! आसाणे योद्धूनू च्याप्नुवति तैयप्यमाने वा यि असाधारण- त्वेनाऽवस्थितानि मक्षु क्षिप्राणि अविलम्बितानि क्षिप्रकरणे युत्तानोत्यर्थ, ता तानि सामर्थ्यात् कर्माणि ते तव स्वभूतानि । कीदृशस्थ दानाप्नस दानकर्मण स्तोतृभ्यो यष्टृभ्यश्च सततम् अभीप्सितार्थप्रदातुरित्यर्थ । कानि तानि | उच्यते - यत् हृ हेति पदपूरण । शुष्णस्य असुरस्य जातम् अपत्यम् विश्वम् सर्वम् दम्भय हिंसितवानसि क्षणेन सयावभि सहयातृभि सह। यान्येवमादीनि तव कर्माणि, तानि सर्वाण्यव क्षिप्रकरणे युक्तानि इत्यर्थं ॥ ११ ॥ 1 वेङ्कट० शीघ्रम् तानि कर्माणि तव इन्द्र | दानकर्मण युद्धे कथयन्ति शूर | वनिन् – यत् खलु त्वम् शुष्पस्य दम्भितवानसि प्रादुर्भूत सर्वम् अपत्यम् मरुद्धि । सद्द । अपि वा शुष्णस्य दृम्भित वानसि सहायै सह इति ॥ ११ ॥ माकुध्य॑मिन्द्र र चर॒स्मे भूव॑न्न॒भिष्ट॑यः । व॒र्यव॑यं त आसा सु॒म्ने स्या॑म चज्रिवः ॥ १२ ॥ मा । अ॒कृ॒ध्य॑क् । इ॒न्द्र॒ । शू॒र॒ । वस्वी । अ॒स्मे इति॑ । भुवन् । अ॒भिष्ट॑य । व॒यम्ऽव॑यम् । ते॒ । आ॒साम् । सुम्ने । स्याम । व॒ज्रऽव॒ ॥ १२ ॥ [ अ ७, अ५, ब ८ इज्या अथवा उद्गीथ० हे इन्द्र | शूर | अस्मे अस्माक स्वभूता अभिष्टय साभिमुख्येनेष्टय अभीच्छा ईप्सितार्थप्रार्थना वस्वी महत्य अकुध्य सामर्थ्यात् कुत्सिता विफला इत्यर्थ, ● मा भूवन् । किं तर्हि । वयम् वयम् द्विवचनमिह श्वराप्रदर्शनार्थम् । ते तव प्रसादात् आसाम् इज्याना प्रार्थनाना वा जन्यत्वन अभिष्टिजयन' सम्बन्धिनि सुम्ने सुखेऽवस्थिता शीघ्र ययम् स्याम | सयुक्ता शीघ्र चय भवे मेत्याशास्मह दृष्टादृष्टसुखेन इत्पर्धे, हे वज्रिव | ॥ १२ ॥ येट० "मा कुत्सिताना इन्द्र शुरु प्रशस्ता अस्माकम् भवतु भभोज्या वयमेव सर्वदा सब स्वभूतानाम् आसाम् अभीष्टीना सुखे स्याम वज्रिन् ॥ १२ ॥ अ॒स्मे ता त॑ इन्द्र सन्तु॒ स॒त्याह॑सन्तीरुप॒स्पृच॑ः । वि॒द्याम॒ यास॒ा भुजो॑ धेनू॒ना न चन्जिनः ॥ १३ ॥ बैप १,६१८1द्र २ व्याप्नुवन्ति विभ ५ अस्ति वि अभिदित अ मनुष्य विध्यक् सा 11. मास्ति वि. ६ मनुष्ये या ९ जये मुझे [१०][१०] f² ३ तानि तानि मूको. ४. ७ ७ नास्ति विभ इर्शत शीघ्र चि का?. ८ चैप १,८०० कुध्यतमा कुत्सिता बना वि अ, मा बुरुतिअञ्चनो