पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू२३, मं २] दशमं मण्डलम् ३३०५ घेङ्कट० यजामहे इन्द्रम् वज्रयुक्तदक्षिणहस्त्रम् अधानाम् नानाकर्मणाम् नेवारम् । सोऽयम् आत्मीयम् इमथु धून्वान प्रादुरभवद् ऊर्ध्वं विविध हिंसन् सेनाभि धनेन च शत्रून् ॥ १ ॥ हरी॒ न्य॑स्य॒ या धने॑ वि॒दे वस्निन्द्रौ म॒घैध वृत्र॒हा भुंवत् । ऋ॒भुर्वाज॑ ऋभु॒क्षाः प॑त्यते॒ शवोऽत्र॑ क्ष्णो॑मि॒ दास॑स्य॒ नाम॑ चित् ॥ २ ॥ । हरी॒ इति॑ । नु । अ॒स्य॒ । या । वने॑ । वि॒दे | वसु॑ | इन्द्र॑ । म॒घै । म॒घवा॑ । वृ॒त्र॒ऽहा | भुनत् । ऋ॒भु । याज॑ । ऋ॒भुक्षा. । पू॒रय॒ते॒ | | अवं॑ । क्ष्णो॑मि॒॑ । दास॑स्य । नाम॑ | चि॒त् ॥ २ ॥ 1 उद्गोध० अस्य इन्द्रस्य तो यो हरो अधौ नु क्षिप्रम् विदे विन्दे समेते वसु धनम् मजीपलक्षणम् । 'नु क लभेते | वने वन्यते सम्भज्यते उपजीव्यते सर्वेणेति वन यज्ञ भटनरी वा, वन | यच्छन्दतेस्तच्छन्दोऽध्याद्दार्थ | ताम्या तादृशाम्या हरिभ्या वृत्रइननसाधनभूताभ्याम् इन्द्र. मधे धने मघवा धनवान् उनहा वृतस्यासुरस्य मेघस्य वा हन्ता भुक्त् भवति सदा । किञ्च ऋभु इन्द्र उरु भाति उरु भवति वा । 'रूपं रूपं प्रतिरूपो चभूव' ( ऋ ६, ४७, १८ ) इति वचनाद् इद व्याख्यातम् । ऋतेन चोदकेन भवति विधुदुरूप ऋतेन सह भवति वा । वान घ इन्द्र कथम् । वाजेनाद्वेन बलेन या तद्वान् । अनशब्दश्चान्तर्णीतमत्वर्थ । अथवा 'ऋभुमत वाजवन्तम् ' ( ऋ३,५२,६ ) इति वचनाद् ऋभुमान् वानवाश्यर्थ । समुवीज इति सौधन्यमावुच्येते ( तु. या ११,५६) १ ऋभुक्षा महाश्वेन्द्र ' अथवा उरुक्षयण उरानन्तरिक्षे क्षिपति निवसतीति । किन पत्यते शव ईष्टे" चेन्दो महो बरूल | दासरय शत्रो नाम चित् नमत्यनेनेति नाम शिर तदपि अव क्ष्णौमि निर्णाशयामि, किमुताम्यदङ्गम् । अथवा नामापि निर्णाशयामि इति किमुत शत्रुम् । अथवा अव क्ष्णोमि इत्यत्र पुरवव्यत्यय कार्य 1 य ईश इन्द्र सोऽवक्ष्णोति दासस्य नामापीति पूर्ववद्योऽयम् ॥ २ ॥ १२ यौ अस्य सम्भजनाथ भवतो वसुनो लाभाय, ताझ्या हरिभ्याम् सधै मघवा इन्द्र वृनहा भवतु | दोस बटवान् महान् इन्द्र शत्रूणा बल प्रति पतति तन्नादम् तेन सदायेन "अव इन्मि" शत्रो शरीरम् अपि इति ॥ २ ॥ य॒दा वज्रं हिर॑ण्य॒मिदया॒ा रथ॒ हरी॒ यम॑स्य॒ वह॑तो वि सूरिभिः । आ ति॑ष्ठति म॒घवा॒ा सन॑श्रुत॒ इन्द्रो वाज॑स्य दीर्घम॑स॒स्पतिः॑ः ॥ ३ ॥ य॒दा । वन॑म् । हिर॑ण्यम् । इत्। अच॑ । रथे॑म् । हरी॒ इति॑ । यम् । अ॒स्य॒ । वह॑त ।वि।सु॒रिऽभि॑ । आ । ति॒ष्ठ॒त्ति॒ । म॒घऽ । सन॑ऽश्रुत । इन्द्र॑ | वाज॑स्य । दीर्घऽनस | पति॑ ॥ ३ ॥ 1. कवि २ प्रादुभ मूको ३ मिन वि. ४ नास्ति वि. ७०५. विन्दते ७ चलना ८. मह° दिए, मर्द लभने वि ६. लमनेत्रि अ विन ९ र्यन विश १० पनि दि १३ चकनि वि अ १४-१४ आहमि वि' अ', चहमि वि. १२. 'मुद्रान अन्यद वि. (ध्य विथ ) मूको 21 देवि भ