पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू९८ मे १३ ] दशमं मण्डलम् ३२८७ वेङ्कट० उत्थापयन्तो पृथिवी सु तिष्ठतु सहस्रम् बीजानि उप श्रयन्ताम् पुनम् । ते चास्मै गृहा भवन्तः मधुच्युतः सर्वदा अस्सै आश्रयभूताः भवन्तु अत्र ॥ १२ ॥ उत् ते॑ स्तनामि पृथि॒वीं त्वत् परीमं लोगं नि॒िदध॒न्मो अ॒हं रि॑िम् ए॒तां स्थूणो॑ पि॒तरो॑ धारयन्तु॒ तेऽवा॑ य॒मः साद॑ना ते मिनोतु ॥ १३ ॥ उत् । ते॒ । स्त॒भ्रामि॒ ! पृ॒थि॒वो॑म् | त्वत् । परि॑ इ॒मम् | लोगम् । नि॒िऽदध॑त् । मो इति॑ । अ॒हम् । रि॑ष॒म् । ए॒ताम् । स्थूर्णाम् । पि॒तर॑ः । धा॒र॒यन्तु॒ । ते॒ । अत्र॑ । य॒मः । सद॑ना । ते॒ । मि॒तु॒ ॥ १३ ॥ 1 उद्गीथ० अनयाऽस्थिकुम्भं कपालेनाऽपिदधाति ( तु. आगृ ४, ५, ८ ) । ते तवास्थिकुम्भस्यापि धानत्वेन सम्बन्धिनीम् पृथिवीम् कपाललक्षणाम् उत् स्तभ्रामि "टभि स्कभि प्रतिबन्धे' । प्रतियनामि त्वत् परि पर्ये पञ्चमी उपरिशब्दस्य च उकारलोप तवास्थिकुम्भस्य सवोपरि तव सम्बन्धिना कपालेन त्वामपिदधामीत्यर्थः । किञ्च इमम् लोगम् हिंसि' निदधत् अस्थिकुम्भस्योपरि स्थापयन्' 'अहम् मो रिपम् मा पुताम् ममा निहिताम् रथूणाम् कपाललक्षणाम् पितरः प्रेता इतरे चा धारयन्तु निश्चलां कुर्धन्तु ते तपस्थिकुम्भस्य सम्बन्धिनीम्। किच अन अस्यां भूमौ यमः पितृपतिः सदना द्वितीयैकनचनस्थायं छन्दस शाकारः। सदनं स्थानं ते तवास्थिकुम्भस्य मिनोतु परिच्छिन अनुजानात्वित्यर्थः ॥ १३ ॥ वेङ्कट० कुम्भं कपालेनाऽपिदधाति' (इ. आगृ ४,५,८ ) उपरि १९ स्तनामि अधःस्थितस्य तव कपालेन पृथिवीम् | "तनोपरि पृथिवीम्" तवोपरि इमम् लोगम्" लोष्टम्भ निदधत् * मो अहम् रिपम् । एताम् पृथिव्या भारतीर्णाम् स्थूणाम्" पृथिव्या धारयित्रीम् पितरः धारयन्तु इति कपालाभिप्रायम् । अस्मिन् स्थाने सत्र "यमः स्थानानि करोतु ॥ १३ ॥ प्र॒तीचीने॒ मामह॒नीष्वा॑ः प॒र्णमि॒त्रा द॑धुः । प्र॒तीच जग्रभा॒ा वाच॒मश्वं॑ रश॒नया॑ यथा ॥ १४ ॥ प्र॒ती॒चीने॑ । माम् । अह॑नि । इष्वा॑ः । प॒र्णम्ऽइ॑व । आ । द॒क्षुः । प्र॒तीची॑म् । ज॒प्रभ॒ । वाच॑म् | अश्व॑म् | र॒श॒नया॑ । यथा ॥ १४ ॥ उद्गीथ० प्रतीचीने प्रतिगते सम्प्राप्ते अहनि अस्थिसञ्चयनदिवसे माम् अस्थिकुम्भरूपं यजमानम् आ दधुः स्वयि भूमावाहित्तवन्तः पुत्रपौनादयोऽधिकृताः । "किमित्र आहितकत. " इष्वा. १. 'यत्रिव वि' अ स्कुभि अ वि. ९. नातिदधाति वि भ. वि. १२. लोदम् वि अ वि: 'व्यातीणीम् अ. यि ०१ २०४११] ५. लोइ लोष्टकपाललक्षणम् केनचित् । किञ्च २. पृथ्वी वि अ, ६. लोटकेपा वि. मूको, १०-१०. ...तस विभ १३. लोम् मूको. नास्ति वि. १६. नास्ति वि अ'; रथूणा वि. १९-१९. किमिहाभिहि मूको. १८. 'दयोषिताः मूको. ३. एनाम् मूको. ४-४ स्तभि स्कभि विष्णु; स्कभि ७. स्थापयते मूको. ८-८. विसीम मूको. ११-११. तपो पृथिवीम् वि अ', नास्ति १४. निषत् मूको. १५. स्तूर्णम् १७-१७ यमस्थानानि वि मन्यनानि