पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२८६ ऋग्वेदे सभाष्ये [ अ ७, अ६, व २७. वेङ्कट० कर्तेऽनया कुम्भमबध्युः (तु. आट ४,५,५ ) 1 उप सर्प मातृभूताम् भूमिम् एताम्' उख्यासिकाम् विस्तीणीम् सुसुखाम् । ऊर्णेव मृद्दीयम् युवतिः दानवते भवति । त्वाम् रक्षतु निर्ऋतेः सकाशात् ॥ १० ॥ सा एपा इति सप्तमाष्टके पष्टाध्याये सप्तविंशो वर्गः ॥ उच्छ्रव॑ञ्चस्व पृथवी॒ मा नि वा॑धथाः स॒पाय॒नास्मै॑ भव पवञ्च॒ना । मा॒ाता पुत्रं यथा॑ स॒चाभ्ये॑नं॒ भूम ऊर्णुहि ॥ ११ ॥ उत् । श्व॒ञ्चस्व॒ । पृ॑थि॒धि॒ । मा | नि । बाध॒षाः । सु॒ऽउ॒पाय॒ना । अ॒स्मै । भव । सु॒ऽउ॒पव॒ञ्च॒ना । मा॒ता । पु॒त्रम् । यथा॑ । मि॒चा । अभि॑ । ए॒न॒म् | भुमे॒ । ऊ॒र्णुहि॒ ॥ ११ ॥ उद्गीथ० हे पृथिवि "उत् श्वश्वख ऊर्ध्वगतमेनं कुरु मा नि बाधयाः मा सम्पीडयेत्यर्थः । किञ्च सूपायना सूपगमना सूपसर्पेत्यर्थः । अझै अस्यास्थि कुम्भस्यार्थाय भव त्वम् सूपवञ्चना 'यज्बु प्रलम्भने । प्रलम्भनं प्रतारणम् । तेन चात्र तरपूर्वकं प्रतिष्ठापने लक्ष्यते। सूपप्रलम्भना सुप्रतिष्ठा चेत्यर्थः । किञ्च यथा माता पुत्रम् बालकं वस्त्रान्तेनाच्छादयति, एवम् एनम् अस्थिकुम्भं हे भूमे। अभि ऊर्णुहि क्षाभिमुख्येनाच्छादय ॥ ११ ॥ वेङ्कट० कर्ते पांसूनवकिरति ( तु. आग ४, ५, ६ ) । उसे बोजमिव एनम् उत् श्वञ्चस्त्र मा अधस्तात् कृथाः । सूपचरा अस्सै भव सूपप्रलम्भा च । माता पुत्रम् यथा वस्त्रान्तेनाssच्छादयति तथैव एनम् अभि-च्छादय भूमे ॥ ७ ॥ ११ ॥ 1 उ॒च्छ्वञ्च॑माना पृथि॒वी सु ति॑िष्ठतु स॒हस्रं मित॒ उप॒ हि श्रय॑न्ताम् । ते गृ॒हासो॑ घृत॒श्चुतो॑ भवन्तु वि॒श्वाहा॑स्मै शर॒णाः स॒न्त्वत्र॑ ॥ १२ ॥ उ॒त्ऽश्वश्व॑माना । पृ॒थि॒वी । सु । ए॒तु॒ | स॒हस्र॑म् | मित॑ः । उप॑ । हि । श्रय॑न्ताम् । ते । गृ॒हास॑․ । घृ॒त॒ऽश्च॒त॑ः । भ॒व॒न्तु॒ । वि॒श्वाहा॑ । अ॒स्मै॒ । श॒र॒णाः । स॒न्तु॒ । अत्र॑ ॥ १२ ॥ उद्गीथ० पांसुभिः प्रच्छायोत्तरां पठति ( तु. आगृ ४, ५, ७ ) । उत्-धळमाना ऊर्ध्वं गच्छन्ती अस्थिकुम्भमवष्टभ्यापीडयन्तीत्यर्थ । पृथिवो सु तिष्टतु सुप्रतिष्ठिता भवतु । किञ्च पार्थिवाः पांसवः सहस्रम् मितः सहस्रमिति तृतीयायें प्रथमा । मित इति च बहुवचनस्य स्थाने एकवचनम् । सहस्रेण सम्मिताः बहुसङ्ख्यायुक्ता अनन्ता इत्यर्थ | उप हि श्रयन्ताम् | हि-निपातः पाइपूरणोऽन| उपग्रयन्ताम् अस्थिकुम्भमाधयन्तु सम्परिवार्य तिष्ठन्तु इत्यर्थः । किञ्च ते पांसवः गृहासः अस्थिकुम्भस्य गृहभूताः घृतश्चुतः घृतस्योदकस्य सर्पियो वा क्षारवितारः भवन्तु अस्थिकुम्भस्योपरि सवितारः भवन्त्वित्यर्थः" । किस विश्वादा सर्वदा अस्मै मस्यास्थिभूतस्य धारणाः सन्तु माश्रयभूता भवन्तु भत्र अस्मिँलोके ॥ १२ ॥ १° विभ. ०. मातृताम् वि . ५०७० नारित मूको. ६. या वि. अ. १०. माहित] मूो. १३० भवन्तु भव मूको, ३. एवाम् वि १९. ७. भूमेः मुफो. ८. सावि.. ४. निलनेः मुको ९. सरिता वि.