पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. १८, मं ९ ] दशमं मण्डलम् धनु॒र्हस्ता॑द॒ाददा॑नो मृ॒तस्य॒स्मे क्ष॒त्राय॒ वच॑से॒ चला॑य । अत्रैव लमि॒ह व॒यं सु॒नीरा॒ विश्वा॒ाः स्पृधो॑ अ॒भिमा॑तीर्जये॑म ॥ ९ ॥ धनु॑ः । हस्ता॑त् । आ॒ऽददा॑नः । मृ॒तस्य॑ । अ॒स्मे इति॑ । क्ष॒जाप॑ । चर्च॑से । बया॑य । अने॑ । ए॒त्र । त्वम् ॥ इ॒ह । व॒यम् । सु॒ऽ । श्वा॑ । स्पृ॒धः॑ । अ॒भिऽमा॑ती । ज॒र्य॑म॒ ॥ ९ ॥ ३२८५ उद्गीथ० 'अनपर्धा धनुरत्यापयति पत्रिपश्चेद्यमान ( तु. आर ४, २, २०) | चितिस्थस्य मृतस्य हस्तान् धनुः आइदानः । किमर्थम् | अस्मे अस्माकम् क्षनाय क्षनत्वाय प्रजापालनलक्षण- रात्रियत्वाय | वर्चमे ऐश्वर्यलक्षणदीप्तये च बलाय शारीराय च सेनारक्षणाय च । आदान इति रक्षणायें शानजन्तप्रयोगात् साकाङ्क्षत्वात् नवोमीति शेष । किं प्रवीमि । उच्यते । अन एव राधे श्मशाने वा सप्तमीनिर्देशात् स्थित्वेति शेषः । त्वम् श्व यजमानः इह एव राष्ट्रे श्मशाने या स्थित्वा वयम् गुवीराः शोभनपुग्राश्च त्वदीया पुते सर्वे वयम् समुदिताः सन्तः अनेन धनुषा विश्वाः सर्वा स्पृधः समिती. अभिमातीः जयेम अभिभवेमेत्याशास्महे ॥ ९ ॥ चेङ्कट मृतस्य इन्वात् "धनु' आददान. अहं भवानि अस्माक क्षत्राद्यर्थम् । कथम् तानि त्वया नावक्रामेयुरिति । अ एवं त्वम् भव । इह वयम् च सुपुत्रा भवन्तो विश्वान् शत्रून् अभिमन्यमानानू जयेम ॥ ९ ॥ उप॑ सर्प मा॒तरं॒ भूमि॑मे॒तायु॑रु॒ष्यव॑सः॑ पृथि॒ष सु॒शेषा॑म् । ऊर्णेत्रदा युव॒तिर्दक्षि॑णावत ए॒षा त्वा॑ पातु निके॑तेरु॒पस्था॑त् ॥ १० ॥ उप॑ । स॒र्षु । मा॒तर॑म् । भूमि॑म् । ए॒ताम् । उ॒रु॒ऽव्यच॑सम् । पृथि॒नीम् । सु॒ऽशेवा॑म् । ऊर्ज॑ऽऩदा. । यु॒त्र॒ति । दक्षि॑णाऽनते । ए॒षा । सा॒ । पा॒ातु॒ । निऽर्ऋते* । उ॒पऽस्या॑त् ॥ १० ॥ उद्गीथ० अत उत्तराश्यतत्र पृथिवीदेवता । अस्थिकुम्भम् अनया भूमौ निदधति (तु आगृ ४, ५,५ ) । द्दे अस्थिकुम्भ ! अस्माभिर्भूमौ निधीयमानस्त्वम् उप सर्प उपगच्छ अनुप्रविश मातरम् सर्वस्य मातृभूताम् भूमिम् एताम् उरुव्यचमम् पृथिवीम् सुशेवाम् विविधमञ्चन पूजन गमन वा व्यच तदुर विस्तीर्ण यत्या असावुरुव्यचा, ताम् उरव्यचसं विस्तीर्णविविधपूजनगमनाञ्चत्यर्थं । पृथिवीम् विस्तीणाम्। सुशेवाम् मुसुखाम् । उपसर्पन्त च सन्तम् ऊर्णमदा ऊर्णेव मृद्धी मुकुमारा युवतिः यौवनान्विता दक्षिणावते द्वितीयार्थे चतुर्येषा । दक्षिणायन्त दत्तदक्षिणम् 'त्वा अस्थिकुम्भरूपवन्त त्वाम् यजमानम् एषा पृथिवी पातु रक्षतु । कुव. । निर्ऋते मृत्युदेवताया उपस्थात् समीपस्थानाम् ॥ १० ॥ 11 चत्मरुपस्था विध्य, रीराय मूको. २. एवं विश् रूस्थापयति वि २ पालनक्षत्रिय मूको. ५५ "धार विभ', 'नुदादान वि ६६ मानान् वि` ("व") छ', विश्वाच्छजूनमिमा यमाना वि. ७ र्पयन्त अवि, यन्न विध मस्थिकुम्मरूपयन्त्रत्वा ( पवा वि ) मूको. .. ३ पा(पवि' म' ) विश्वा वित्र हि मन्य