पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२७० ऋग्वेदे सभाध्ये [ अ ७, अ६, व २१. वेङ्कट या अभि कन्यात् प्रविवेश युष्माकम् गृहम्, तम् अहम् हरामि 'पितृयज्ञाय देवम् इमम्' जातवेदसम् अग्निम् हन्यवाहनम् इतरम् पश्यन् । तथा सति स ऋन्यात् प्रवर्म्यम् प्रामोतु परमे स्थाने पितृभि धर्मपै सह ॥ १० ॥

  • इति सप्तमाटके पष्टाध्याये एकविंशो वर्ग ॥

यो अ॒ग्निः क्र॑व्य॒नाह॑नः पि॒तॄन् यक्ष॑ना॒वृधः॑ः । प्रेदु॑ ह॒व्यानि॑ वोचति दे॒वेभ्य॑श्च पि॒तुभ्य॒ आ ॥ ११ ॥ य । अ॒ग्नि । ऊ॒व्य॒ऽवाह॑न । पि॒तॄन् । यक्ष॑त् । ऋ॒त॒ऽवृधः॑ । प्र । इत् । ऊ॒ इति॑ । ह॒व्यानि॑ । वो॑च॒ति॒ । दे॒वेभ्य॑ । च॒ । पि॒तृऽभ्य॑ | आ ॥ ११ ॥ उद्गीथ० य अमि क्रव्यवाहन क्रव्यस्य पित्र्यस्य हविषो वोढा पितॄन् प्रति भापयिता पितॄन यक्षत् यजति ऋताध ऋतस्य यज्ञस्य सत्यस्य वा वर्धयितॄन्, स हव्यानि हवोपि इमानि युष्मदर्थं मयाऽऽनीतानीति प्र कथयतु देवेभ्य च पितृभ्यः च । ( तु. या १,४ ) । इत् उ च पादपूरणी ॥ ११ ॥ आकार समुच्चयार्थे वेङ्कट० य अभि क्रन्यस्य वोढा पितॄन् यजति सत्येन वृद्धान्, पिढयज्ञे देवेभ्य च पितृभ्यः च ॥ ११ ॥ उ॒न्त॑स्त्वा॒नम॑धु॒शन्त॒ समि॑धीमहि । उ॒ानु॑श॒त आ ह पि॒तॄन् ह॒विषे॒ अच॑वे ॥ १२ ॥ उ॒शन्त॑ वा॒ नि । ध॒ीम॒हि॒ । उ॒शन्ते । सम् । इ॒धीम॒हे । उ॒शन् । उश॒त । आ । यह । पि॒तॄन् । ह॒विषै । अत्त॑वे ॥ १२ ॥ उद्गीथ० उशन्त त्या त्वामग्निम् नि धीमहि निहितवन्तो वय कर्मार्थ स्थापितवन्त । कामयमाना 'सम् इधोमदि' सन्दीपितवन्तश्च वय कमर्थम् । यत एवम् अत १०उशन् पिग्रागमन कामयमान "उशत लागन्तुकामान् पितॄन् आ वह अन्तिक प्रापय किमर्थम् । हविषे इविप अत्तवे सदमाय ॥ १२ ॥ अस्मत्मत्तस्य १-१ नारित वि. २. रतू वि भ ६ जयनि विभ ७. विभ महि विभरि वाम विश्राम वि. स तेभ्य चेट० कामयमाना श्वाम् नि धीमहि, कामयमानाथ सम् दीपयाम एवं च उशन् उशत. " पितॄन् "आ वह" हवि अतुम्" ॥ १२ ॥ वि. श्री (सीय 1. वि' म'. १४ यमुम् वि' म अस्तु वि. प्र प्रवीतु हवींपि १२ ३.वि. ४२. नास्ति मुझे ८.८ उशन्तमग्निर्निधो भूको उशन्तं पिता ग वि, उशन मनिता मुगत वि भ उशत वि. ९९ ५५० इर्दू मि (निका ) कि दि १३-१३ आइपितृम्