पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १६, मं १० ] दशर्म मण्डलम् अ॒न्य॒ऽअद॑म् । अ॒ग्निम् । प्र । हि॒णोमि॒ । दु॒रम् | य॒मऽज्ञः । ग॒च्छतु । रि॑िप्र॒ऽवाहः । इ॒ह । ए॒व 1 अ॒यम् । इत॑रः । जा॒तवे॑दाः । दे॒वेभ्य॑ः । ह॒व्यम् | बहतु | प्र॒ऽजानन् ॥ ९ ॥ उद्गीध० 'कव्यादम् भव्यम् शामिपं तस्याऽतारम्' अभिम् प्र हिणो मे 'हि गतो' । प्रगमयामि दूरम् विप्रकृष्टदेश नोखा, दक्षिणस्यां दिशि चतुष्पयादी निरस्यामीत्यर्थः । निरस्तश्च समितः यमराज्ञः पष्टोधुरोः सकाशमिति दोषः । माणानां प्राणपते. स्त्रान्तरपुरुषस्य शरोरान् वियोगकरणसामान्यात् सत्कर्मस्थात् यमराजस्य सवाशम् गच्छव समानशीलव्यसनेषु सख्यम् । यत. रिप्रवाहः रिमं पापं तत्सदशस्य मृतशरीरस्य दोदा भस्मतां भापयितेत्यर्थः । इह एवं अस्मद् गृहे एवायं कन्यादात इतरः भन्यो हग्यवाहनः जातवेदाः शान्तिकमर्थम् उपात्त: देवेभ्यः देवश्न् प्रति स्मरमतम् वदतु प्रापयतु प्रजानन् देशकारकर्माणि स्वाधिकारम्* अस्मद्भक्त या विज्ञानन् ॥ ९ ॥ हव्य चेङ्कट आहितामिमरणे विनियुफेयम्, भोपासनोदासने द्वे । 'अर्धनम् कव्याद् य. पुरुपं दहति ( काश २,१, ४, ३ ) इति ब्राह्मणम्, तं गमयामि दूरम् यमराजकानन्यानू" देशान् इतः सद्गच्छतु" पापस्य वोढा । इद्द एवं अयम् तस्मात् इतरः जातवेदाः देवानामनि. देवेभ्यः हव्यम् वहतु" प्रजानन् विज्ञानान. १ ॥ ९॥ यो अ॒मिः क्र॒व्यात् प्र॑वि॒वेश॑ वो गृ॒हमि॒मं पश्य॒न्नित॑रं जा॒तवे॑दसम् । तं ह॑राम पितृय॒ज्ञाय॑ दे॒वं स घ॒र्ममि॑न्त्रात् पर॒मे स॒धस्थे॑ ।। १० ।। ३३६३ यः । अ॒ग्नि' । क्र॒व्य॒ऽअत् । प्र॒ऽवि॒वेश॑ व॒ः । गृ॒हम् । इ॒मम् । पश्य॑न् । इत॑रम् । जा॒तवे॑दसम् । तम् । ह॒रामि॒ । पि॒तृ॒ऽय॒ज्ञाय॑ । दे॒वम् । सः । घ॒र्मम् | इ॒न्वा॒ात् । प॒र॒मे । स॒धऽस्थे॑ ॥ १० ॥ थ० यः अभि. कम्याद मांसाद प्रविवेश प्रविष्टवान् वः युष्माकम् गृहिणाम् गृहम, तम् कन्यादम् देवम् हरामि बहिर्तिकालयामीत्यर्थः । किमर्थम् | पितृयज्ञाय इमशानकर्मार्थमित्यर्थः । किं पश्यन् हरसोति चेत् । इमम् इतरम् जातवेदसम् इव्यवाहम् पश्यन् पर्यालोचयन् | केनाभिप्रायेण पश्यन्। घर्मम् यज्ञ शान्तिलक्षणम् इन्वात् 'इन्वतियसौ' ( तु. निघ २,१८ ) ॥ व्याप्नुयात् निर्वर्तयेत् परमे प्रकृष्टे मधस्थे सहस्थाने अस्मद्गृहे इत्यनेनाऽभिप्रायेण तं हरामीति सम्बन्ध कार्यः ॥ १० ॥ २. सम्मेवान् दि १२ कर्मत्वात् श वि. ३. सकाश स अ वि.. ४. स्वत्रोधि ६. सनी वि; औगसनेशसनौ अः वसनोदासने वि. ७. मास्ति वि. वि १० °न्ति वि भ. 11. १५. "ग्नि वि अ १२. वि . १६. भवतु वि अ, भूको. १-१. नास्ति मूको. ५० मरणे वि अ. ८. धैप विष'. ९. दवि अ. १३. पोवस्य वि. १४. तपाद वि भ'; तमित् वि. १७. विजयम.न. मूको.