पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२६८ ऋग्वेदे सभाष्ये [ अ ७, अ६, व २१, यत् । ते॒ । कृष्ण । शकुन अ॒ग्नि । तत् । नि॒स॒ऽअत् । । आ॒ऽतु॒ोद॑ पि॒ सर्प । उ॒त । वा॒ । श्वाप॑द । अग॒दम् । कृ॒णोतु । सोम॑ च॒ । य । ब्र॒ह्मणान् । आ॒ऽवि॒वेश॑ ॥ ६ ॥ उद्गीथ० यत् अङ्गम् ते तव यजमानस्य सम्बन्धि कृष्ण शकुन काकारय आवृतोद ईपद् मयां दया आभिमुरयेन वा तुनवान् व्यथितवान्, पिपील पिपीलिका वा सर्प वा, उत वा अपि वा श्वापद श्वसृगालक, तत् भद्गम् अमि विश्वात् विश्वस्यात्ता १ चेङ्कट० यत् भङ्ग राय काकादि ' आतुतोद, तत् अङ्ग स सर्वस्यात्ता अभि अगदम् करोतु, सोम च पीत य ब्राह्मणान् आविवेश' ॥ ६ ॥ अ॒ग्नेर्व॑र्म॒ परि॒ गोभि॑र्व्ययस्व॒ स प्रोणे॑ष्व॒ पव॑स॒ा मेद॑सा च । नेत् त्वा॑ घृ॒ष्णुर॑सा जपणो द॒ग्विधूक्ष्न् प॑र्य॒सयते ॥ ७ ॥ अ॒ग्ने । वर्म॑ । परि । गोभि॑ । व्य॒यस्व॒ । सम् । प्र । ऊ॒र्णुष्व । पाव॑सा । मेद॑सा । च॒ । न । इट् । वा॒ा | धृ॒ष्णु | हर॑सा । जहि॑षाण | द॒धृक् । नि॒ऽध॒क्ष्यन् । प॒रि॒ऽअ॒ह्वया॑ते ॥ ७ ॥ । 1 वेङ्कट० "वपामु खञ्च शिरोमुसम् प्रच्छादयद् अनर्म' ( आट ४, ३,१९ ) इति अन वम बारक तेजः परि व्ययस्व अङ्गैराच्छादय 1 सम्म छादय | मासन मेदसा च न एवं त्वा धपणशीलोऽग्नि तेनसाय हृप्यन् $ धारक विघश्यन् पययाते | पर्यतिर्विस्तारकर्मेति ॥ ७ ॥ इ॒मम॑झे चम॒सं मा वि जिह्वरः प्रि॒यो दे॒वाना॑मु॒त स॒ोभ्याना॑म् । ए॒प यच॑म॒सो दे॑व॒पान॒स्तस्मन् देवा अ॒मृता॑ मादयन्ते ॥ ८ ॥ इ॒मम् । अ॒ग्ने । च॒म॒सम् । मा | त्रि | जहर । प्रि॒य | दे॒वाना॑म् | उ॒त । सोम्याना॑म् । ए॒ष । य । च॒म॒स | देवऽपानं॑ । तस्मन् । दे॒वा । अ॒मृता॑ । मादय॒ते ॥ ८ ॥ चेङ्कट० 'इमम् अमे! चमसम् प्रणीताप्रणयनम् मा विजिर दहनेन मा विश्लथयौं, यप्रिय देवानाम् अपि च पितॄणाम् । एत्र य चमस देवाना सामपानसाधनम्, तास्मन् एतस्मिन् देवा अमृता मार्या त" ॥ ८ ॥ ऊ॒व्याद॑म॒नँ प्र हि॑णोमि दु॒रं य॒मरा॑ज्ञो गच्छतु रिप्रवा॒हः । इ॒हैवायमित॑रो जा॒ातवे॑दा दे॒वेभ्यो॑ ह॒व्य व॑हतु प्रजानन् ॥ ९ ॥ १ वि अ कारावि अ. २ भातुर वि ३ "स्यात वि' अ ४ अङ्गम् वि अ. ५ जाना ६ निवेश वि . ७ ७ 'सोवि' भ' S धृष्य वि' भ नारित वि ई 'क्षन् वि' भ पर्यमा वि ९ विशिय वि अ, विश्लषयः वि ८ ८०८ नास्ति वि. १ मूका ↑ "न वि' अ fयत विश T घषणस्तजरशीलो वि अ.. ↑पये वि १०. नास्ति दि