पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमं मण्डलम् यं त्वम॑ स॒मद॑ह॒स्तमु निर्व॑पया॒ा पुन॑ः । वि॒याम्ब रोहतु पादुर्वा व्यकशा ॥ १३ ॥ यम् । त्वम् । अ॒ग्ने॒ । स॒मऽअद॑हः । तम् । ऊ॒ इति॑ । निः । वा॒प॒य॒ । पुन॒रति॑ । 'क॒याभ्यु॑ । अने॑ । रो॒ह॒तु । पाक॒ऽदुर्वा । विऽअ॑ल्कश' ॥ १३ ॥ उद्गीथ० अस्थीन्यभ्युक्ष्य ग्रहणकालेऽनिरच्यते । यम् अस्मत्पितरम् हे अमे ! समदहः सम्यग् दग्धवानसि तमू उ तमंचास्मत्पितरम् निः वापय उपशमय प्रह्लादय पुनः पश्चात् अस्थिमहणार्थ- मभ्युक्षणकाले । किश तव प्रसादात् प्रह्लादकद्रव्यम् कियाम्बु अन रोहतु कियध्यम्व्वग्रास्तीति किमपि युतं मिश्रितमम्वुनेति वा कियाभ्यु शैवालम् । अत्रास्मिन् मत्पितृसंस्कारस्थाने रोहतु उत्पद्यताम्, पाक परिपक्षावृद्धा दूवां चोत्पद्यताम् व्यत्वशा विविधस्तवका ॥ १३ ॥ सू१६, मे १३] येङ्कट यम् त्वम् अग्ने ! पुरा समदह, तम् एव पुनः निः वापय देशम् । तस्मिन् देशे कियाम्बु रोहतु कियस्प्रमाणमुदकमिति येन बुद्धिर्भवति तं नलादिकं किपाम्बु साहुः । दग्धेऽरण्ये या दूर्वा जायते सा चात्र रोहतु विविधशाखा ॥ १३ ॥ शीर्तके शीर्तकावति॒ हादि॑के॒ हार्दिकावति । म॒ण्क्या॒ सु संग॑म इ॒मं स्व भिं हर्पय ॥ १४ ॥ शीति॑के । शीति॑काऽवति । हार्दिके । हार्दिकाऽयति । म॒ण्डुक्या॑ । सु । सम्। ग॒म॒ः । इ॒मम् | सु । अ॒ग्निम् । हर्षय ॥ १४ ॥ उद्गीथ अभिप्रसादात् त्वमपि हे शीतिके | रु दिके 1 प्रह्लादयित्रि ! गमः सुठु सद्गच्छस्व । स्वसंयोगेन ॥ १४ ॥ हादिकावति । सङ्गम्य च बहून्याति (?) प्रह्लादनवति ! सन्ततपृष्ठे ! शीतिकावति । शीतवति ! मण्डूक्या अतिदृष्टिप्रियया सुसम् इमम् अभिम् भन्नत्यम् सु हर्षय सुष्टु ह्लादय ३२७१ वेङ्कट॰ शीतिके! "नृथिवि ! शीतकैः" क्षीरैः॥ तद्वति! हादिके! ह्लादिकावति १२ स्वम् मण्डूक्या सु सम् गच्छस्व अथ तथा सहिता इमम् अभिम् सुष्टु हर्षय इति ॥ १४ ॥ " इति सप्तमाष्टके पष्ठाध्याये ड्राविंशो वर्गः ॥ १०१. तु. ऋ १०, १४२,८६ शौ ६,१०६,० ३. नास्ति मूको. ४. शैवालः वि. ७. धवशा वि अ ८ प्रहार मूको. ११. क्षीरे विभ, क्षीर वि. मको. २. °दव्यंवत्रा० वि ५. मास्ति चि भ. ९ • प्रिया मूको. १२ हादिकोवादिवि स यत्रा वि. ६.६. वर्षाखाथि अ', कियाम्बाइः वि. १०-१०. निवीशीतिः शौतिकैः अ, ढादका वि. १३-१३. नामित