पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२६० ऋग्वेदे समाप्ये उत् । ईरताम् । अवरे । उत् । परा॑सः । उत् । म॒ध्य॒मा । पि॒तर॑ । सोम्यास॑ । असु॑म् । ये । ई॒यु । अ॒वृका | ऋ॒त॒ऽज्ञा । ते । न । अ॒न॒न्तु॒ । पि॒तर॑ । हवे॑षु ॥ १ ॥ । 1 वेङ्कट० यामायन शङ्ख । उत् तिष्ठन्तु अपरे' 'उसिष्ठन्तु | पराविष्ठन्तु मध्यमा पितर सोमस- म्पादिन । प्राणम् ये 'गच्छन्तम् अनु ईयु । अनमिश्रा सत्यक्षा । ते अस्मान् रक्षन्तु पितर हानेषु ॥ १ ॥ इ॒दं पि॒तृभ्यो॒ नमो॑ अस्त्व॒द्य ये पूर्वी य उप॑रास युः । ये पार्थि॑वे॒ रज॒स्या निप॑त॒ता॒ ये वा॑ नूनं सु॑त्र॒जना॑सु वि॒क्षु ॥ २ ॥ 1 इ॒दम् । वि॒तृऽभ्य॑ । नम॑ अ॒स्तु । अ॒द्य | ये । पूर्वीस | ये । उप॑रास | यु । ये । पार्थि॑वे । रज॑सि॒ । आ । निऽस॑त्ता । ये । वा । नु॒नम् । सु॒ऽनृ॒जना॑सु | वि॒क्षु ॥ २ ॥ [ अ७, अ६ व १७ चेट भयम् पितृभ्य नमस्कार अस्तु अद्य, ये पूर्वास मृता, ये धोत्तमा' गता, ये व "पार्थिव लोके| • निषण्णा, ये वा पुरस्तात् सुबलासु विक्षु युद्धे इता ॥ २ ॥ आह॑ पि॒तॄन्त्सु॑वि॒दनो॑ अवि॑त्मि॒ नपा॑तं च वि॒क्रम॑णं च॒ विष्णो॑ः । ब॒ह॒षये स्व॒धया॑ सु॒तस्य॒ भज॑न्त पि॒त्यस्त इ॒हाग॑मिष्ठाः ॥ ३ ॥ आ । अ॒हम् । पि॒तॄन् । सु॒ऽवि॒दधा॑न् । अ॒नि॒त्सि॒ । नपा॑तम् । च॒ । वि॒ऽक्रम॑णम् । च॒ । विष्णो॑. । व॒विँ॒ऽसद॑ । ये । स्व॒धयो॑ । सु॒तस्य॑ | भज॑न् । पि॒त्व । ते | इ॒हु । आऽग॑मि॒ष्ठा ॥ ३ ॥ वेङ्कट० आ जानामि अहम् पितॄन्' सुधनान्" अपि च विष्णो नपातम् यसमू॥ तस्य विक्रमणम् च | बर्हिषद "यज्वाम य अन सहाभिपुत सोमम् अभजन्त । इह जाभिमुख्येनाऽतिश्येम गन्तारो भवन्तु ॥ ३ ॥ बर्हेपैदः पितर ऊ॒त्यवा॑णि॒मा वो॑ ह॒व्या च॑कृ॒मा जु॒पय॑म् । त आ गृ॒ताव॑स॒ा श॑त॑मे॒नाथा॑ नः शं योर॑रू॒पो द॑धात ॥ ४ ॥ यमा मूको २ ५ सोमा समवातिन वि ८. ८ मौवि ज ११. पितॄणाम् वि. १२ वि' अ', यानो बनेन वि अपरे विश ३-३ वन्नु पारा बि क्ष', नास्ति वि. ६६. मपियुत्तरमम विअ "न्वियुनरनमि° वि. नारित वि १०-१० पार्थिवडोके वि धनान् वि धनानि अ १३ यम् विनं. ४. तिष्ठ भूको. ७. मानेषु वि ↑ स्वोदके वि' अ'. १४-१४ वनेन