पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १४ मे १५ ] दशमं मण्डलम् ३२५९ घेङ्कट० यमाय धृतयुक्तम् हविः जुहुत प्रतिष्ठत च इविनात्। सः अस्माकम् देवानां मध्ये आ यच्छति दीर्घम् अम् प्र-जीवनाय ॥ १४ ॥ य॒माय॒ मधु॑मत्तमं॑ राशे॑ ह॒व्यं जु॑होतन । इ॒दं नम॒ ऋषि॑भ्यः पूर्व॒जेभ्यः॒ पूर्वे॑भ्यः पधि॒कृद्भ्यः॑ः ॥ १५ ॥ य॒माय॑ । मधु॑मत्तमम् । राक्षै । ह॒व्यम् । जुहोतन । इ॒दम् ॥ नम॑ः । ऋषि॑ऽभ्यः । पू॒र्व॒ऽजेम्प॑ः । पूर्वैभ्यः । प॒थि॒कृत्ऽम्प॑ः ॥ १५ ॥ चेङ्कट० यमाय राज्ञे मधुमत्तमम् हव्यम् उहुत | इदम् नमः ऋषिभ्यः सदनुचरेभ्यः पूर्वजेभ्यः पथिकृद्धयः च मृतानाम् ॥ १५ ॥ त्रिक॑द्धुकेभिः पति॒ पर्वीरेकमिद् बृहत् । त्रि॒ष्टुय् गा॑य॒त्री छन्दो॑सि॒ सर्वा॑ ता य॒म आहि॑ता ॥ १६ ॥ त्रिऽक॑हु॒केभिः । प॒त॒ति॒ । षट् । उ॒र्वीः । एक॑म् | इत् । बृहत् । त्रि॒ऽस्तुप् । गा॒य॒श्री । छन्दांसि | सर्वा॑ । ता । य॒मे । आऽहिंता ॥ १६ ॥ चेङ्कट अभिवय पूर्वैः 'तिभिः ज्योतिर्गौरायुभिः तिकदुकम् | तान् निकदुकान उद्देश्य पतति " षट् उर्वीः एकम्" बृहत् इति यममाह | 'दौश्च पृथिवी 'चाहश्व रानिश्चापश्चौषधयश्च" (आश्रौ १, २, १ ) इति पहुर्ग्यः । सैष्टुभादीनि छन्दांसि सर्वाणि तमिस्टुमे यमे आाहितानि । सूक्तमिदं यमेन मनुष्यार्थं हृष्टम्, यथा सूर्यया मनुष्याणां विवाइमन्त्रा दृष्टाः । आत्मदेवता तस्मिन् पठो, लिङ्गोक्तदेवताः परास्तिस्रः, तित्रश्च श्वभ्याम् अन्या याम्प इति ॥ १६ ॥ 'इति सप्तमाष्टके पष्ठाध्याये थोडशो वर्गः ॥ [ १५ ] 'शङ्को यामायन ऋषिः पितरो देवता त्रिष्टुप् छन्दः, एकादशी जगती । उदरता॒मव॑र॒ उत् परा॑स॒ उन्म॑ध्य॒माः पि॒तर॑ः सोम्यास॑ः । असं॒ य ई॒युर॑व॒का ऋ॑त॒ज्ञास्ते नो॑ऽवन्तु पि॒तरो॒ हवे॑षु ॥ १ ॥" ११ घृत वि अ. २. गच्छति मूको. वि अ. ६·६. पूर्वत्रिभि•••त्रिकद्रुकामूको. रात्रिश्चाय वौष वि; चादश्चावौष वि भ. व्याख्यातचरा द ५ नमम् ३. उम् वि. स. ४. उदम् वि' ॲ. ७-७. एन्धुिरेकं विदुः वि. ८.८. च ९-९. नाहित मूको. १०. पा. ( ११, १८ )