पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०५८ ऋग्वेदे सभाप्ये यौ ते॒ श्वानी॑नौ॑ यम रक्षि॒तारो॑ चतु॑र॒क्षौ प॑वि॒रक्ष नृ॒चक्ष॑सौ । ताभ्या॑मे॒नं॒ परि॑ देहि राजन्त्स्व॒स्ति चस्मा अनमीयं च॑ धेहि ॥ ११ ॥ । यौ । ते॒ । श्वानौ । य॒म॒ 1 र॒क्षतारौँ । च॒तुःऽअक्षौ । पि॒रक्षी इति॑ प॒यि॒रक्ष । नृऽचक्ष॑सौ । ताभ्या॑म् | ए॒न॒म् । परि॑ । दे॒हि॒ि | राजन् | स्व॒स्ति च । अ॒स्मै | अनमीयम् च । धेहि ॥११॥ वेङ्कट० यौ ते श्वानौ यम | गोपाथिसारी चतुरक्षौ पुरस्य मार्गस्य रक्षको नृणां द्वष्टारो, ताभ्याम् एनम परि धेहि राजन्!, भविनाशम् च अस्मे फुरु तथा अमीवारहितं स्थानम् च इति ॥ ११ ॥ [ अ५, ६, व १९० उ॒रुणसाव॑सुदर्पा उदुम्व॒लौ य॒मस्य॑ ह॒तौ भ॑रतो जाँ अनु॑ । ताव॒स्मभ्ये॑ च॒शये॒ सू॒र्या॑य॒ पुन॑दा॑त॒ामसु॑म॒द्येह भ॒द्रम् ॥ १२ ॥ उ॒रु॒ऽन॒सौ । अ॒प्स॒ऽतृपो॑ । उ॒द॒म्य॒ो । य॒मस्य॑ । दु॒तौ । च॒र॒तः । जना॑न् । अनु॑ । तो । अ॒स्मभ्य॑म् । दृश्यै । सूर्या॑य । पुन॑ः । त॒म् । असु॑म् । अ॒थ | इ॒ह । भ॒द्रम् ॥ १२ ॥ वेङ्कट० विस्तीर्णनासिकौ प्राणिनाम् असुभिः शृसौ विकोणंदलौ यमस्य दूतौ जनानू अनु चरतः । तौ अरमभ्यम् दर्शनाय सूर्यस्य अद्य शरीरम् आास्थितेभ्यः पुनः अपि अनुम् दत्ताम् अस्मिन्डरीरे भजनीयम् ॥ १२ ॥ य॒माय॒ सोमं सुनु॒त य॒माय॑ जुहु॒ता ह॒चिः | य॒मं है य॒ज्ञो ग॑च्छत्य॒ग्मिो अकृतः ॥ १३ ॥ य॒मायै । सोम॑म् । सु॒नु॒त । य॒माये । जुहुत । ह॒विः । य॒मम् । हु । य॒ज्ञः। गच्छति । अ॒भिऽव॑तः । अर॑म्ऽकृतः ॥ १३ ॥ वेङ्कट निगदसिद्धा ॥ १३ ॥ य॒माय॑ घृ॒तव॑द्ध॒वेर्जु॒होत॒ प्र च॑ तिष्ठत । स नो॑ दे॒वेष्वा य॑मद् दीर्घमायुः प्र जीवसें ॥ १४ ॥ य॒माय॑ । घृ॒तऽव॑त् । ह॒वि । जु॒होत॑ । प्र । च॒ । ति॒िश्रुत॒ । स । नु॒. । दे॒वेषु॑ । आ । य॒म॒त् । द॒र्घम् । आयु॑ः । प्र । जीवसै ॥ १४ ॥ 1. गोपा•••वि ॲ. २. श्री रक्षस्य विम'. क्ष, दत्त वि. ५. रमच्छवि अ. ३. अद्यम् विम'; अन्यम् वि. ४. सानू वि