पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५, मं ५ ] दशमं मण्डलम् चहि॑ऽसदः । पि॒तरः । ऊ॒ती । अ॒र्चाकू । इ॒मा । च॒ः | ह॒व्या । च॒कृ॒म॒ । जु॒पय॑म् । ते । आ । ग॒त॒ । अन॑सा । शम्ऽन॑मेन | अर्थ | नः॒ः । शम् | योः | अपः | दुधात ॥ ४ ॥ घेङ्कट० हे' वहिपदः 1 पिनर ! रक्षणाय अभिमुसम् भागच्छय इमानि वः हन्यानि' चक्रम | तानि यूयं संवध्यम्' । ते आ गच्छत* रक्षणेन सुससमेन सह । अथ अस्मभ्यम् शम् च यो. च पापरहितं प्रयच्छत ॥ ४ ॥ उप॑ह॒ताः पि॒तर॑ः सोम्यासो॑ वहि॒ष्ये॑षु॒ नि॒धिषु॑ प्रि॒येषु॑ । त आ ग॑मन्तु॒ च इ॒ह श्र॑व॒न्त्वार्धं ब्रुवन्तु॒ ते॑ऽव॑त्य॒स्मान् ॥ ५ ॥ उप॑ऽहूताः । पि॒तर॑ः । स॒ोम्यास॑ः । ब॒हि॑प्ये॑षु । नि॒ऽधिषु॑ । प्रि॒यपृ॑ । ते 1 आ 1 ग॒मन्तु॒ । ते । इ॒ह । श्रुअ॒न्तु । अधि॑ अ॒सू॒न्तु | ते | अ॒व॒न्तु॒ | अ॒स्मान् || ५ || 1 बेङ्कट० उपहृता. पितरः सोमाही: बर्दिध्येपु प्रियेषु स्थानेषु । ते आ गच्छन्तु, "ते इद पृण्वन्तु, ते अस्मान् अधि ध्रुवन्तु, रक्षन्तु घेति ॥ ५ ॥ ' इति सप्तमाष्टके पष्टाध्याये सप्तदशो वर्गः ॥ आच्या॒ा जानु॑ दक्षिण॒तो नि॒पद्ये॒मं य॒ज्ञम॒भि गृ॑णीत॒ विश्वे॑ । मा हिसिष्ट पितरः केन॑ चिन्नो यद् आर्गः पुरु॒पता करोम |॥ ६ ॥ आ॒ऽअच्च॑ । जानु॑ । ह॒क्षिण॒तः । नि॒ऽसच॑ | इ॒मम् | य॒ज्ञम् । अ॒भि । गृ॒णी॒त॒ । विश्वे॑ । मा । हि॑सि॒ष्ट॒ । पि॒तः । केन॑ । चि॒त् । नः॒ः । यत् । अ॒ः । आः । पुरु॒पतिः॑ | करा॑म ॥ ६ ॥ पितरः ! वेङ्कट० आत्मीयम् जानु आच्य दक्षिणतः उपविश्य अस्मदीयम् यज्ञम् अभि-टुत सर्वे । मा हिसिष्ट च' अस्मान् केन चित् आगसा', "यत् व. चयम् आगः कुर्म. मनुष्यत्वेन मोहिता." ॥ ६ ॥ आसी॑नासो अरु॒णीना॑मु॒षस्थे॑ र॒यिं ध॑त्त द॒ाशुषे॒ मया॑य । पु॒त्रेभ्यः॑ पत॒र॒स्तस्य॒ वस्व॒ प्र य॑च्छत॒ त इ॒होर्जे दधात ॥ ७ ॥ १. भास्ति वि अ ● भव्या वि ५. वाप° विक्ष'; *परा वि. ६-६. स्थानेषु प्रिदेषु वि. वि. ५. आत्यामा वि अ १०-१०, यहोपमाग २. सेव्यम् वि . १९ ७-७. नास्ति वि 11. 'ताम् वि अ, ४१. ८८. नान्ति भूको,