पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२५४ ऋग्वेद सभाप्ये [ अ ७, अ ६, ३ १४. घेङ्कट० यमो वैवस्वतः | परागतं दूरगताः पृथिवी: अनु दूरे स्थितम् । यास्कः (१०,२०) व शाह- ‘पर्यागतवन्तम्' इति । बहुभ्यः गृतेभ्यः पन्थानं गमनमार्गम् अवगच्छन्तम् । शतिशनिस्म । वेदस्वतम् राङ्गमनम् जनानाम् यस्मिन् मृताः सन्ते राम् यमम् राजानम् हविया परिचर | 'दुवस्यतिराप्नोतिकर्मा' इति थास्कः ( १०, २० ) ॥ १ ॥ य॒मो नो॑ गा॒तुं प्र॑थ॒मो वि॑वेद॒ नैपा गव्यू॑तिरप॑भर्तया उ यथा॑ नः॒ः पू॒र्वे॑ पि॒तर॑ परि॒युरे॒ना ज॑ज्ञानाः प॒थ्याई अनु स्वाः ॥ २ ॥ य॒मः । नः॒ः । गा॒तुम् । प्र॒ष॒मः | विवेद | न | ए॒षा | गव्यू॑तिः । अप॑ऽभर्तये । ऊँ इति । यत्र॑ । नः॒ः । पू॒र्वै । पि॒तर॑ः । पराईयुः । ए॒ना । जज्ञानाः । पुर्व्वाः । अनु॑ । स्वाः ॥ २ ॥ 1 उद्गीथ० नः अस्माकं प्रजानाम् गातुम् शुभाशुभकर्मनिमित्तां सुगतिं दुगंति व प्रथमः अन्यस्मात् सर्वस्मात् ज्ञातुः पूर्वम् विवेद जानाति । एषा गव्यूतिः कृपा या शुभाशुभकमैजनितसुगति- दुर्गतिश्च न अपभर्ती अतिशयज्ञानयोगाद् यमस्य न वेनचिदमहर्तुमपनेतुं स्वविज्ञानेनाभिभवितुं शक्यत इत्यर्थः । कि यत्र यस्मिन् स्वर्गे नः अस्माकम् पूर्वे पितरः पितामहादयः परेयुः कामत्यात् स्वपुत्रदाराननवेक्षमाणा पराङ्मुखा गताः एना अनेन यज्ञेन हेतुना अज्ञानाः संस्कारद्वारेण "पुनञ्जयमानाः पथ्याः संकीर्णमुखा आहुतीः स्तुतोश्च स्त्राः स्वभूताः अनु आहुतिसंस्कारानन्तर संस्कृताः सन्त इत्यर्थः । तदध्यस्मत्पितृगतिस्थाने यम जानाति नान्य इति पूर्वोक्तं सर्वम् ॥ २॥ एव तत्वतो • वेङ्कट० यमः अस्माकं मृतानाम् अमे स्थितो मार्गम् जानातुन पुष मार्गः परितुं शक्य अवश्यं मृतेन गन्तव्य यत्र अस्माकम् पूर्वे पितरः परेता अनेन मार्गेण गच्छन्तो जाताः १० । सर्वे स्वाः' पथ्या भूमी: अनु गच्छन्तिभ प्रातिस्विकै कर्मफले: यासु निवसन्ति ॥ २ ॥ माली क॒व्यैर्य॒मो अङ्गि॑रोभि॒र्बृह॒स्पति॒रृच॑भिर्वावृधा॒नः । याँश्च॑ दे॒वा वा॑वृ॒धुर्ये च॑ दे॒वात्स्वान्ये स्व॒धया॒ान्ये म॑दन्ति ॥ ३ ॥ मात॑ली । क॒व्यै· । य॒म․ । अङ्गैर ऽभिः । बृह॒स्पति॑ । ऋक॑ऽभि । व॒नृ॒धा॒नः । यान् । च॒ । दे॒वा. । ब॒वृ॒धुः । ये । च॒ । दे॒वान् । स्वाहा॑ । अ॒न्ये । स्व॒धमा॑ । अ॒न्ये । म॒द॒न्ति॒ ॥३॥ उद्गीथ मातली सारथिरिन्द्रस्य वव्ये कच्यनामभिः पितृभि सह वाघानः सर्वप्रधानया वृद्ध्या वर्धमान आस्ते, यमप्रसादादिति वाक्यशेषः । यमः च अङ्गिरोभि सह सदा घर्धमान आते। बृहस्पतिः ऋक्कभिः ऋवानो देवविशेषा । ऋकभिमंध्यमस्थानर्देवगणे सह सदा वावृधानो ९ "बीम् वि अ'. २. अनुग' त्रि. ३ इनाः विवि अ', ४ गजानरम् वि' थ'. ५. गातुः अ वि. ६६. एष य. क्ष वि. ८ पूर्वांत ? वि. ९. सर्वे भ १०. नास्ति वि. ११. स्वा मूको. ७.७. मानाः संस्किरिमसुखा मुको. १२-१२ भूमी नुगति वि* भ.