पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १४ मे १ ] दशमं मण्डलम् ३०५३ ( ऋ ८, पित्रे दिवे चेङ्कट० सप्त क्षरन्ति नय शिशवे से वरणाय मरुद्भिर्युताय 'यस्य ते सप्तसिन्धय' ६९, १० ) इत्युत्तम् | 'अपी शिशुर्मामृतमाखन्न' ( मा १०, ७ ) इति मन्त्र । पुत्रास मनुष्या ऋतम्' अपि गमयन्ति । 'अतिगतिकर्मा" इति यास्क ( १०, २० ) । मे द्यावापृथिव्य भस्म उभयस्य देवमनुध्यात्मकथ्य राजत उसेच प्रयक्ष कुश्त देवमनुष्यार्थम् । उसमे चासोदकै पुष्यत इति । 'बृदस्त यज्ञम् भकृण्वत ( ऋ १०, १३, ४) इत्यादि भासङ्गिकम्" इति ॥ ५ ॥ ९ " इति सप्तमाष्टके पष्ठाध्याये त्रयोदशो वर्ग [ १४ ] "वैवस्वतो यम ऋषि | यमो देवता, ६ अगिर पिनथर्मभृगुसोमा ७-९ लिङ्गोकदेवता पितरो वा, १०-१२ श्वानो। निष्टुप् छन्द, १३, १४, १६ मनुष्टुभ १५ बृहती परेथिस प्र॒वतो॑ म॒हीरनु॑ ब॒हुभ्यः॒ पन्था॑मनु॒पस्पशनम् । वै॒व॒स्व॒तं सं॒गम॑नं॒ जना॑ना य॒म राजा॑नं॑ ह॒निषा॑ दु॒वस्य || 11 पुवि॒ऽनास॑म् । प्र॒ऽव॑ । म॒ही । अनु॑ । बहुऽम्ये॑ । पन्या॑म् । अ॒नु॒ऽपस्प॒शा॒नम् । वैवस्व॒तम् । स॒मूऽगम॑नम् । जना॑नाम् । य॒मम् । राजा॑नम् | हनषा॑ दु॒स्य॒ ॥ १ ॥ 1) उद्गीथ० उत्तर सूकम् आरभ्यते। परेयिवासमिति पोडशचे यमदैवत यमो चैवस्वतो ददर्श परेयिवांसम् उपसगंव्यन्ययोऽग्र सामध्यत् कार्य । हिंदू धान वर्तमाने । पर्यागच्छन्तम् लोकपालत्वात् "कृताकृतप्रत्यवक्षणार्थम् । प्रति इत्यतन्मन्नपद" द्वितीयाबहुवचनान्तम् । यास्कमहर्षिणा ( १०, २० ) क्षेत्र क्यार्थसामान्या दवतिर्यग्जातिविशेषाथम् उद्वतो नियत इत्यध्याह १५ | प्रवत प्रगता धर्मादिसर्वपुरुषायैसम्बन्धात्, प्रकृष्टगा मनुष्य जातीरित्यर्थ ॥ 1 उद्वत उद्गताश्च देवजाती सर्वतो "गतत्वाञ्च निवत तिनावी मही अनु प्रति इत्यर्थ । बहुभ्यपव्यर्थे चतुथ्यपा। बहूनामपरिमितानामतेपामेव प्राणिनाम् पथाम पन्थान मार्ग शुभाशुभकर्मप्रवृत्तिलक्षण अनुपस्पशानम् धनुर्निशब्दस्य स्थाने"। स्पशिर्बन्धनार्थ । नियघ्नन्तम् ९, शुभाशुभकर्म मनृसिलक्षणमार्ग निरूपयन्तमित्यर्थ जीवितलक्षणमार्ग निरन्धम्चमित्यर्थ | वैवस्वतम् विवस्वत पुनम् सङ्गमनम् स्वर्ग प्रति सम्यगामयितारम् जनानाम् यमम् रानानम् सर्वस्यश्वरम् हविषा दुवस्य परिचर हे मदोयान्तरात्मन् ' यजमान' वा ॥ १ ॥ वा , १ वाम् मूको ५ नास्ति वि भ कुरो देवमनुभ्यार्थम् १२ नास्ति वि २२ ९क्तोमस्य वि' ' 'यजस्य वि. ६ उभयम् मूको. ७. श्याम राजत वि, उभयम् बि झ १३१३ ९ चाभेदने वि यत्र मे मत्र मूको आननित्य वि. १८१८ ०६पज्ञान स्वस्थाने विमानस्य मध्यारूतम मुको १६. जातिरित्यक्ष वि प्रमिति मूको, विघ्नतम् वि २०. जीविल' मूको २१ निरुध्यन्त मूको १४१४ ३ नास्ति मूको ४, पति मूको प्याम राजात स यं च प्रयत्न १० क मुझे ११-११ नास्ति मूको ● सामन्दे व मूक १५ य १७५१७ गतंत्रा च बहुभ्योमिता अनु- वि १९ विवन्नन्नम् अवि१०२, २२. दुयस वि