पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १४, मँ ४ ] दशमं मण्डलम् ३२५५ स्वेनोपकारण, वर्धमान आस्ते यमप्रसादात् । किन यान् च पितॄन देवाः वधुः वर्धयन्ति ये च पितरः देवान् स्वनोपकारेण वर्धयन्ति । यच्छब्दसंबन्धात् तच्छन्दोऽध्याहायैः । तेषां पितृणां मध्ये एके पितरः स्वाहा मदन्ति स्याहाकारप्रदानेन हविषा तृप्यन्ति यमेन सह | रुपया अन्ये मदन्ति स्वधाकारप्रदानेन हविपैक रुप्यन्ति यमेन सद॥ ३ ॥ वेङ्कट० मावलोप्रभृतयः पितॄणां मेतारः कम्यप्रभृति सह वर्धन्ते गणशः । तत्र यान् इमान् देवाः 'पितृयज्ञेन अवर्धयन्', ये च समोर यशेन देवान्, तेषु देवाः स्वाहाकारेण माद्यन्ति, स्वघाकारेण पितरः ॥ ३ ॥ इ॒मं य॑म प्रस्त॒रमा हि सीदाभि॑रोभिः पि॒दाः संविद॒ानः । आ त्वा मन्त्रः कविश॒स्ता व॑ह॒न्त्वे॒ना राजन् ह॒विपा॑ मादयस्व ॥ ४ ॥ इ॒मम् । य॒म॒ | प्र॒ऽस्त॒रम् । आ । हि | सीद॑ । अङ्गैरःऽभिः | पि॒तृऽभि॑ः । स॒म्ऽत्रि॒द॒नः । आ । त्रि॒ा । मन्त्रा॑ः । क॒वि॒ऽश॒स्ताः । वह॒न्तु | ए॒भा | रा॒ज॒न् । ह॒विवा॑ मा॒द॒य॒स्व॒ ॥ ४ ॥ उद्गीथ० इमम् हे यम । प्रस्तरम् भस्मदीयवेदिस्त प्रति आ हिसौद होति पदपूरणः । उपवेष्टुमागच्छ । किं कुर्वन् । उच्यते - अङ्गिरोभि अहिरोनामभि पितृभिः 'सद संविदान, पथि विनोदनार्थ विचित्राः कथाः कुर्वन्नित्यर्थ. आगच्छन्ते च सन्तं त्वां स्तुतिमन्त्रा कविशस्ताः मेधाविभिः ऋत्विग्भिः प्रयुक्ता. आ वहन्तु श्रोतव्यत्वेन निमित्तभूताः प्रापयतु । आगत्य च अस्मद्यज्ञे ‘एना एतेन हविषा राजन् | मादयस्व' सर्पयाऽऽत्मानं तृप्य वा ॥ ४ ॥ घेङ्कट० इमम् है यम । प्रस्तरम् आ हि' सीद अङ्गिरोभिः पितृभिः सङ्गतः १० वस्मिन् स्वाम् "आ बहन्तु ' मन्त्राः कविभिः शस्ता | मनेन राजन् ! हविषा माद्य ॥ ४ ॥ अभि॑रोभि॒रा ग॑हि य॒ज्ञिय॑भिर्यम॑ वैरुपैरि॒ह मा॑दयस्व । बिव॑स्वन्तं हु॒वे॒ यः पि॒ता ते॒ऽस्मिन् य॒ज्ञे ब॒र्हिष्या नि॒पच॑ ।। ५ ।। अङ्गैरःऽभिः । आ । गृ॒हि॒ । य॒ज्ञिये॑भिः । यम॑ । वै॒रू॒पैः । इ॒ह । मा॒द॒य॒स्य॒ । विष॑स्त्रन्तम् । हु॒वे॒ । यः । वि॒ता । ते ८ अ॒स्मिन् । य॒ज्ञे । ब॒र्हिषि॑ । आ । नि॒ऽसच॑ ॥ ५ ॥ उद्गीथ० अनिरोभिः सह आ गच्छ यज्ञियेभिः यशादैः यज्ञसम्पादिभिर्वा यम् | स्पैः विरूपा एव धैरूपाः । बहुरूपैरित्यर्थः । आगत्य च इद्द अस्मद्यज्ञे मादयस्व तर्पयाऽऽत्मानं तृप्य वा ते तव १. मार्के० वि भ. २-२. 'जेदात्रयन् वि', 'ज्ञे धावपद अ'. ३.३. चामि वि; घात्मी क्ष ४. "ववि' भ", ५. नगमांसन मूको. ६-६. सहन् अदि १, सह [स]न् वि. ७. नास्ति मूको, ८-८ नास्ति मूको. ९. नास्ति वि १०. संशत विश'. ११-११ आपन्नु वि' भ. 'वि' भ'. १३. मारि विम. १२.