पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमं मण्डलम् सू ६, मं ६ ] बेङ्कट० तम् ३२१७ उत्सरणशीलम् इन्द्रम् इच कम्पमानम् अभिम् स्तुतिभि नमस्कार आ कृणुध्वम् । आ स्तुवन्ति यम् विप्राः स्तुतिभि जावेदसम् होतारम् अभिभवितॄणा देवानाम् इति ॥ ५॥ सं यस्मि॒न् विश्वा॒ वसू॑नि ज॒ग्मुर्गाजे नाश्वा॒ाः सन्त॒ एवैः । अ॒स्मे ऊ॒तीरिन्द्र॑पातनमा अर्वाचीना अ॑ग्ने॒ आ कृणुष्व ॥ ६ ॥ ! सम् । यस्मि॑न् । निश्वा॑ । वसु॑नि । ज॒ग्मु. 1 वाजे॑ । न । अवा॑ । सन्तः । एवै । अ॒स्मे इति॑ । उ॒ती । इन्द्र॑वातडामा | अर्वाचीना । अग्ने । आ । कृणुष्व ॥ ६ ॥ उद्गीथ० यस्मिन् त्वय्यमौ सम् जग्मु | सङ्गतानि । स्वत्वेनावस्थितानीत्यर्थ । विश्वा सर्वाणि वसूनि धनानि बाजेन अन्नेन बलेन वा सह अश्वाश्च यस्मिंस्त्वय्यमौ स्वत्वेनावस्थिता । कीदृशा अधा । सप्तीवन्त सर्पणवन्त | सततगमनसमर्था इत्ययं । एवै कामे सर्वे सहिता | स त्व हे इन्द्र परमेश्वर अमे। अस्मे अस्माकमर्थाय ऊती । कीदृश | वाततमा दुर्लभरवं गततमः | भतिदुष्प्रापा इत्यर्थ । अर्वाचीना अर्थगन्चना अस्मदभिमुखा था कृणुष्व आवरेण कुरु | सर्वान् कामानस्मस्य देहीत्यर्थ ॥ ६ ॥ चेट० सम् गतानि यस्मिन् विश्वानि धनानि समामे इव अश्वा सर्पणवन्त गमने । स भ्वम् अस्मासु रक्षणानि अत्यन्तम् इन्द्रेणाभिगतानि कृणुष्व * ॥ ६ ॥ अभिमुखानि अग्ने ! आ अधा॒ा ह्य॑ग्ने म॒ह्वा नि॒पद्या॑ स॒द्यो ज॑ज्ञानो हव्यो॑ व॒भूथ॑ । तं ते॑ दे॒वास॒ अनु॒ केत॑माय॒न्नधा॑वर्धन्त प्रथ॒मास॒ ऊमा॑ः ॥ ७॥ । हि । अ॒ग्ने॒ । मुहा | नि॒ऽसच॑ स॒ध | जुज्ञान । हव्य॑ । ब॒भूच॑ । तम् । ते॒ । दे॒वासः॑ । अनु॑ । कैत॑म् । आ॒य॒न् । अर्ध । अ॒र्धन्त॒ | प्रथ॒मास॑ । ऊर्मा ॥ ७ ॥ । 1 उद्गीथ० अव इति इतुनिर्देशे | दि इति प्रतिनिर्देशे । अथ यस्मात् हे अन महश्येन स्चेन निपद्य उपविश्य वैद्यन्ते जज्ञान जायमान ज्वलन् सञ्च तस्यामव बेलायाम् हव्य हवनाई शाहुतिमा बभूथ भवति | हि तस्मात् तम् ते तव स्वभूनम् केतम् प्रज्ञान ज्वालम् अनु आयन् हामार्थम् अनुगच्छन्ति । दीप्ते त्वयि हवींषि उद्धतीत्यर्थे । देवास हवियो दातारः ऋविग्यजमाना । अघ अनन्तरम् अवधत वर्धन्ते च । पुत्रादिवृद्धया युज्यन्ते चेत्यर्थं प्रथमास नियाभिजनविद्यादिगुणैश्च' भवन्तीति शेष । येट० यहि अमे | महस्वेन उपविश्य सद्य प्रादुर्भवन् श्राद्धातम्य कमा त्वया रक्षितास्सत ॥ ७ ॥ अभव । तादृश तव प्रज्ञानम् अनु ४. "विनावि म मिान् वि अनुवि २ प्नुपन्ति वि. ३. याम् वि. ५ नास्ति वि० ६ नास्ति भूको ७ रुदस्व रिस. ८. "यामिर्जन वि.