पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२१६ ऋग्वेदे समाष्ये [ अ ७, अई, व उद्गीथ० य चाऽग्नि ईश' ईष्टे विश्वस्या सर्वस्या देवयीते देवाशनस्य हविप । ईशे ईष्टे च य विश्वायु सर्वनाप्रतिहतगमन सर्वजीवनो वा उपस ब्युष्टौ विवासने । आदित्यात्मना स्थित सन् अनि उदयेन उघस विवासयति इत्यत एवमुच्यत । यस्मिन् च अग्नौ अहिंसितयज्ञरथ असुरराक्षसदिश मना मननीयाति हवापि आ स्कम्नाति ॥ ३ ॥ य सर्वस्य यज्ञस्य, ईष्टे सर्वगमन उपस व्युरो हि । यस्मिन् च अग्नौ मननीयानि हवींषि आजुह्वानो यजमान अर्हिसितस्य हिमस्ति शत्रून् आत्मबलै ॥३॥ शूपेभि॑र्वृधो जु॑प॒णो अ॒दे॒वाँ अच्छ रघुपर्ला जिगाति । म॒न्द्रो होता स जु॒ह्वा यजि॑ष्ठ॒ समि॑लो अ॒ग्निरा जि॑िघर्ति दे॒वान् ।। ४ ।। शू॒पेभि॑ । वृ॒ध । जुषा॒ण । अ॒र्कै । देान् । अच्छ । र॒ध॒ऽपत्वा॑ । जि॒ग॒ति॒ । म॒न्द्र । होता॑ । स । जु॒ह्वा । यजि॑ष्ठ | सम्ऽमि॑िश्ल 1 अ॒ग्नि । आ । जि॒घर्ति॒ | दे॒वान् ॥ ४ ॥ उद्गीथ सोऽग्नि उत्तलक्षण शुषेभि बलै हविर्लक्षणे । बलनिमित्तैईविर्भिरित्यर्थ । घृध वर्धित सन् जुषाण सेव्यमानश्च अर्कै मन्त्रै स्तुतिभि शस्त्रैश्वत्यर्थ | देवान् असेन अच्छ गच्छति । गत्वा चाहूय अनन्तरम् यज्वभि आप्तुम् रघुत्वा लघुपतन शीघ्रगमन जिगाति मद्र स्तुत्य होता होमकारी राष्टियष्तम सम्मिश्ल सम्मिश्र सम्प्रयुक्त सबै गुणै दुवैव जुह्वार येन पात्रेण इवि आ जिघर्ति आक्षारयति देवान् प्रति । हवि दवेभ्यो ददातीत्यर्थ ॥ ४ ॥ वेङ्कट० स बलै वर्धित 'सेव्यमान मन्नै वाइ अभि गच्छति' लघुगमन । मद्र' हाता स जुहा आल्या होमसाधनभूनया यष्ट्टतम सम्मिश्र | सहत अनि आ जुहोति देवान् ॥ ४ ॥ तमुखामिन्द्र न रेजमानमूमिग्रीमभरा कृ॑णुध्वम् । आ य पिप्रा॑मो म॒तिभि॑र्गृह्णन्ति जा॒तवे॑दस स॒हाना॑म् ॥ ५ ॥ 1 तम् । उ॒स्राम् । इन्द्र॑भ । न । रेज॑मानम् । अ॒ग्निम् । गा॒ ऽभि । नम॑ ऽभि । आ । कृणुध्व॒म् । आ । यम् । वप्रा॑स । म॒तिभि॑ । गृ॒णन्ति । जा॒तवे॑दसम् । जुच॑म् | सहाना॑म् ॥ ५॥ उद्गीथ० यम् जातवदसम् जुहम् श्राहावार दातार वा मनुष्यादिवानाम् अथवा सहानाम् शत्रूणामभि भवितॄणा सहायाना वा देगना यागाथम् आह्वातारम् विपास मेधाविन स्तोतार मतिभि हतुतिभि आ गृणात सादरण स्तुवन्ति । तम् अभिम् उत्साम् भागानाम् उत्पाविण दातारम् रेजमानम् ज्वालात्मना कम्पमान वा इदम् इव गौर्मि स्तुतिभि नमोभि अवैध आ कृणुध्वम् भरमदभिमुल यूयमपि कुरत" दे ऋरिवन ' ॥ ५ ॥ 12 श्रेषु भूको २ °ट विक्ष. नम्वन्न ति वि ६ "मृद्ध विन वर्ष वि समिग वि एच रि', "सक्ष' ३० 'वि' भ ७ भनिगच्छति वि' भ ६६६ वि ४ अनिधित' वि भ ८ मत्र भूको. 1. बुरु म वि.