पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये अगच्छन्' देवा । अथ अवर्धन्त त्वया प्रोणिता ३२१८ ४ मधमा । ऊमा "इति सप्तमाष्टके पष्टाध्याये प्रथमो वगं ॥ [ अ५, अ६, व १ [७] त्रित आय ऋपि । अग्निर्देवता । निष्टुप् छन्द । स्व॒स्ति नो॑ दि॒वो अ॑ग्ने पृथि॒व्या वि॒श्वायु॑र्धेहि य॒जथा॑ध देव । सचैमहि॒ त दस्म प्ररुया उरुदेव शंः ॥ १ ॥ नाम पितर इति ॥ ७ ॥ स्व॒स्ति । न॒ । दि॒व । अ॒ग्ने॒ । पृथि॒व्या । नि॒श्चऽआ॑यु । धे॒हि॒ । य॒जया॑य । दे॒व॒ । सचैमहि । तन॑ । द॒स्म॒ । प्र॒ऽ । उरु॒ष्य । न॒ । उ॒रुऽभि॑ । दे॒व । शसै ॥ १ ॥ यथा उद्गीथ० स्वन्ति अविनाशम् अस्मभ्यम् दिव सकाशात् पृथिव्या च । युपृथिव्यन्तरिक्ष निवासिभ्यस्सकाशादित्यर्थ । कोटश स्वस्ति । उच्यते - विश्वायु सर्वान्नसहितम् । हे अग्ने ! देव | घेहि । किमर्थम् यजथाय दवयागार्थम् । सर्वोपद्रवरहितास्सर्वानयुक्ताश्च 'सन्त देवान् यजेमदि तथाऽस्मान् कुर्विति चाक्यार्थं । किञ्च सचेमहि सेवेमहि आराधयेम त्वा सदा इत्येतद् भाशास्मद्दे वयम् । कन उरुभि बहुभि शसै स्तुतिभि । एतज्ज्ञात्वा हे दस्म | देव! तच स्वभूतै के प्रज्ञाने' पानोपायपरिज्ञाने उहप्य रक्ष न अस्मान् ॥ १ ॥ ७ वेङ्कट० अविनाशम् अस्मभ्यम् द्यावापृथिव्यो अग्ने | सर्वान्नम् प्रयच्छ यज्ञार्थम् देव || संसृष्टा भवेम तव दर्शनीय प्रज्ञाने रक्ष अस्मान् उहभि हे देव | शसनीयै मक्ते इति ॥ १ ॥ १ गच्छनि अ': गच्छन् वि. ७५ नारित भूको भित्रि १३ १३ साल भूको. इ॒मा अ॑ग्ने म॒तय॒स्तुभ्यं॑ जा॒ाता गोभि॒रश्वे॑र॒भि गृ॑णन्ति॒ राध॑ः । यदा ते॒ मर्तो अनु॒ भोग॒मानो दधा॑नो म॒तिभिः॑ सु॒जात ॥ २ ॥ इ॒मा । अ॒ग्ने । स॒तये॑ 1 तुम्य॑म् । ता । । । अ॒भि । शृ॒ण॒न्ति॒ । राध॑ । यदा । ते॒ । मते॑ । अनु॑ । भोग॑म् | आनट् | बसो॒ इति॑ । दधा॑न । म॒तिभि॑ । सु॒ऽजात ॥२॥ उद्गीथ० दे अमे| इमा मतय स्तुतय तुभ्यन त्वदर्थम् नाता अस्मदादिस्तोतृमुखात्" उत्पन्ना । उच्चरिता इत्यथ | गोभि अवै च सहितम् राध धन हिरण्यादिकम् अभि गृणति अभिष्टुवन्ति हो शोभनम् अस्मद्नुरूपमिति प्रशसन्ति । यदा | उच्यत - मदा यस्मिन् काल ते सव स्वकम् भोगम् भोगाई धनमू" मर्त अस्मदादिको मनुष्य अनु आनट् त्वत्तो दानानन्तरं प्राप्नोति । एभते तदत्यर्थ | एतद् शाखा है वमो] प्रशस्य वसुमन् । चा सर्वस्य वभुभूत वा स्वेन ६६. सतस्तथा मूको १०. नास्ति वि २ त्वात्रा वि अ. ३. प्रणीता मूको ७ नास्ति को ८ 'नैरुरुप्य रक्ष मुको ९ " 'दारियो" भवि१२ ४. "मा प्रीता थ'. १२ धनमर्थ वि.