पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२१० [ अ ७, अ५ व ३३. ऋग्वेद सभाष्ये स॒प्त स्वरु॑षीर्वावशानो वि॒द्वान् मध्व॒ उज्ज॑मारा ह॒शे कम् । अ॒न्तये॑मे॒ अ॒न्तरि॑क्षॆ पुराजा इ॒च्छन् व॒त्रिम॑विद॒त् पूप॒णस्य॑ ॥ ५ ॥ स॒प्त । स्वसृ॑ । अर॑धी । वा॒व॒शान ' | त्रिद्वान् | मध्ये॑ । उत् । ज॒भार॒ | दुशे ] कम् । अ॒न्त । य॒मे । अ॒न्तरि॑क्षै । प॒रा॒ऽजा । इ॒च्छन् । व॒त्रम् | अ॒द॒त् । पु॒न॒णस्य॑ ॥ ५ ॥ उद्धृत्य च मध्ये येमे उगीय सत पिहा ज्वालरिया 'वाली कराली' ( मुउ १,२,४ ) इत्येवमाद्या स्वस भगिनो- भूता तद्भेजतत्वात् । स्वयसारिणीर्वा अरुपी आरोचना वावशान चावश्यमान अत्यर्थ शब्द्यमान | स्तोतृभिहूयमान इत्यर्थ विद्वान् सर्वविद् अग्नि मध्व मधुस्वादस्य मृष्टस्य इविष । पूर्ण इति शप 1 उत् जभार ऊर्ध्वं हरति इरो दर्शनाय सर्वस्य । यत् तत्र इविपि कम् उदकम् । रसीभूत हविरित्यर्थ । तत् अन्त नियच्छति स्थापयति । कस्यान्तये॑मे । अन्तरिक्ष आकाशे स्थितस्य पूष्ण कुत एतदवगम्यते । मगन्ते तस्य श्रवणात् आहुत्याधारत्वाच्च । पुराना पूर्वम् आदिसगै प्रजापते जात । किमर्थम् धादित्यस्य अन्त येम इच्छन् कर्तुं कामयमान | बिम् । चत्रिम् रूपम् । कीदृशम् । साम यद् दीप्तम् । कस्य पूषणस्य पूष्ण | तच्च दीस रूपम् अविदत् विन्दति । तेन च इवीरसन दीप्तरूप पूपाऽवश्य भवतीत्यर्थ । अथ 'सूर्ग भुत्रो भवति नक्कमनिस्तत सूर्यो जायते प्रातरुचन्' ( ऋा १०,८८,६) इति मन्नान्तरे दर्शनाद् आदित्यात्मना यदा अभि स्तूयते तदा एवमर्थ योजना कार्या- सप्त रश्मीन् स्वय सनू रोचनानू कामयमान स्तूयमान स्तोतृद्धि विद्वान् अभि मध्व उदकस्य भौमस्य पूर्णान् उदकेवलायाम् ऊध्वं हरति आदित्यात्मना स्थित दर्शनाय प्रकाशनाय सर्वस्य । हृत्वा च उदक द्यावापृथिव्यो मध्ये स नियच्छति अन्तरिक्षे विद्युदात्मना स्थित्वा । इच्छन् रूपम् लभत वपासु पूष्ण सकाशात् स्वभूतम् वा ॥ ५ ॥ घेङ्कट राप्त स्वस आदित्यदीप्ती खारोचमाना. कामयमान विद्वान् समुद्रोदकाद् उद्धतवान् सर्वेपामेव दर्शनाथम् । कम् इति पूरणम् । अत च ता नियमितवान् अन्तरिक्षे भल इच्छन्, रूपम् च प्रायच्छत् । पूष्ण शस्या पृथिव्या वृश्मिवर्णम् प्रायच्छदिति ॥ ५ ॥ स॒प्त म॒र्यादा॑ः क॒नय॑स्ततक्षुस्तासा॒ामेवा॒मिद॒भ्ये॑हु॒रो गा॑त् । यो स्क॒म्भ उ॑प॒मस्य॑ नो॒ळे प॒था विसर्गे ध॒रुर्णेषु तस्थौ ॥ ६ ॥ ”स॒प्त । मर्यादा॑ । च॒वये॑ । त॒न॒क्षु । तासम् । ए॒म् । इत् । अ॒भि । अहुर । गात् । आयो । छ । अ॒म्भ । उप॒ऽस्य॑ ।ळे । प॒थाम् । वि॒ऽसर्गे । घरुणे॑षु । त॒स्यौ ॥ ६ ॥ ११ निगमोडय या (५,१) ६ २ "रिणी वा वि*क्ष, ३ आरोचमाना वि. ४४. सर्वजाग्नि वि', एवं- अगाग्नि अशि, जुटिसम् त्रि ५. सश्रीन् मूको. ६ स्थान् दोनि वि थ', मदीप्ति वि गो ८ दानाम् मूका ९ ७. ना छन् वि' म': प्रयच्छन् वि. १०१० या. ( ६, २७) व्याख्यातम् ।