पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू४, मै ३ ३ दशम मण्ड ३२०७ बेट० यम् वा जना अभि सङ्गच्छन्ति गाव ' इव वर्षासु उप्णम् मनम् यविष्ट, सत्य देवगनु- प्याणाम् दूत भवसि (तु या ५, १ ) | द्यावापृथियो अत महान् चरति इनिरादाय अन्तरिक्षेण ॥२॥ शिशुं न त्वा॒ जेन्यं॑ व॒र्धय॑न्ती मा॒ता वि॑भर्तं सच॒न॒स्यमा॑ना । धनो॒रधि॑ प्र॒वतः॑ यासि॒ हर्य॒ज्जिगीपमे प॒शुरे॒वान॑सृष्टः ॥ ३ ॥ शिशु॑म् । न । स्वा॒ । जेन्य॑म् । व॒र्धय॑न्ती । मा॒ता । वि॒भुर्ति॒ । स॒च॒न॒स्यमा॑ना । धनो॑ । अधि॑ । प्र॒ऽनो । य॒ासि॒ । हर्य॑न् । जिगा॑पसे । प॒शु ऽइ॑व । अत्र॑ऽसृष्ट ॥ ३ ॥ वेङ्कट० पुत्रम् इव च त्वा जयशीलम् वर्धयती पृथित्री विभर्ति सचनस्यमाना | सचनशब्द कण्ड्वादि । त्वत्सम्पर्कमिन्ती । स त्वम् अस्मिल्टोके अन्तरिक्षान् प्रवणेन मार्गण यासि, " कामयमान गच्छसि च हविरादाय पशु इच अवसृट ॥ ३ ॥ मूरा अ॑मूर॒ न व॒यं चिकिलो महि॒त्वम॑ग्ने॒ लम॒ङ्ग पि॑त्से । शये॑ व॒निश्चर॑ति जि॒ह्वया॒ादन रे॑रि॒यते॑ युव॒तं वि॒श्पति॒ः सन् ॥ ४ ॥

  • मुरा । अमूर् | न | व॒यम् । चिलू । महिऽयम् । अग्ने॒ । त्यम् । अ॒ङ्ग । नि॒सः॑ ।

शये॑ । त॒त्रि । चर॑ति । जि॒ह्वया॑ । अ॒दन् । रे॒रि॒ह्यत्ते॑ । यु॒तिम् । निश्पति॑ । सन् ॥ ४ ॥ बेङ्कट० मूढा वयम् अमूढ प्रज्ञ" न जानीम तब माहात्म्यम् । अग्ने !" त्वम् एव "तत्र महत्व जानासि । शेते जीर्ण ओपधिसङ्घ अथ चरति अनि "जिह्वया त भक्षयन् । आस्वादयति पृथिवीं जीणोंपधिका विशा स्वामी सन् अनि १४ ॥ ४ ॥ कृ॒चि॑जायते॒ सन॑यास॒ नव्यो॒ वने॑ तस्थौ पल॒तो धूमने॑तुः । अ॒स्ना॒तापो॑ घृ॒ष॒भो न प्र वे॑ति॒ सचे॑तस॒ो यं प्र॒णय॑न्त॒ मतः ॥ ५ ॥ कृ॒ऽचि॑त् । ज॒यते॒ । सन॑यासु॒ । नव्य॑ । यने । तस्यै॒ौ । प॒ति । धुमकेतु । अ॒स्मा॒ता । आप॑ । पृ॒ष॒भ । न । प्र | वेति । सचेतस १ यम् । प्र॒ऽनय॑त । मर्ता ॥ ५ ॥ । अथ सर्वस्मिन्नरण्य तिष्ठति वेङ्कट० क्वचित् प्रदशे जायत पुराणीपु" जीर्णांसु झोषधोपु नवतर श्वेत धूमप्रज्ञान "। सोऽय स्नान अपेक्षित कानप्रगच्छतिव अरण्यमध्यस्थानि, सचेतस यम् मनुष्या हविर्भि प्रणयत ॥ ५ ॥ २ नास्ति नि नवि अ', गा वि ६ 8 विext ७७ 22 °सङ्ग वि १२ अद्र मूका १६ १७ म° विभ या (६८) व्यायान राश्री निर ३ का मको ४ तमूको ५ °लो मूको १० १० नास्त्रि वि ८ ९ज्ञा मूको ९ नास्ति मूको यित्री मुको १४ "नि इति स १८-१८ कात्मनिंग वि, कालनिर्ग' अ १५ कुत्रच वि