पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू५, मं ७ ] दशमं मण्डलम् उद्दीध० सप्त मर्यादा व्यवस्थिता अरघनीया 'स्तेय तल्पारोहण' दुष्कृतस्य कर्मण पुनपुन सेर्वा पातकेऽनृतोयम्' ( या ६६, २७ ) हिरण्यगर्भप्रभृतय मेधारिन । ततक्षु 'तक्षति कश्य ३२११ ब्रह्महत्या भ्रूणहत्यां सुरापान इति । क्य मेधाविन । करोतिकर्मा' ( या ४, १९ ) । २ कृतवन्त । तासाम् मर्यादाना मध्ये एकाम् इव इतन्यशब्द अध्यर्थे । एकामपि मर्यादाम् अभि गच्छति अहुर अंहस्वान् पापवान् भवति । आयो यस्तु अग्भ्यनुप्रहाणाम् ह स्कम्भभूत भवति । स्कम्भवदाश्रयभूतो भवतीत्यर्थं । परनापि उपमस्य सर्वस जगत उपनिमानु अमे नीळ स्थाने अग्निलोकारये पथाम् दृष्टिलक्षणानाम् अपाम् उदुकानाम् विसर्गे विसपने अन्तरिक्ष धरणेषु उदकैषु मेघोदरागतेषु विद्युदात्मना वा तस्थौ तिष्ठति ॥ ६ ॥ बेङ्कट० कामजेभ्यतोधजेभ्यश्रोता 'पानम् कक्षा लियो मृगया दण्डपारूप वाकूपारध्यम् अर्थदूपणम् (तु. सम्मृ ७,४८, ५० ) इति राप्त मर्यादा कवयः कृतवन्त । तासामू एकाम् एव पापवान् अभि गच्छति पुरुष | तस्य मनुष्यस्थ उत्तम्भक अनि 'समीपभूतस्य' "नीळ पथाम्" रश्मीनाम् विसर्गे अन्तरिक्षमध्ये" उदकेषु तिष्ठति । याययुक्तस्यापि अस्तित उत्तम्भनो" भवतीति ॥ ६ ॥ अस॑च्च॒ सच्च॑ पर॒मे व्यो॑म॒॒ दक्ष॑स्य॒ जन्म॒न्नदि॑ते॒रु॒पस्थे॑ । अ॒ग्निदे॑ नः प्रथम॒जा ऋ॒तस्य॒ पूर्व॒ आयु॑नि वृष॒भश्च॑ धे॒नुः ॥ ७ ॥ अस॑त् । च॒ । सत् । च॒ । प॒र॒मै | वि॒ऽनो॑मन् । ददा॑स्य [ जन्म॑न् । अदि॑ते । उ॒पऽस्थे॑ । अ॒ग्नि । हु । नृ । प्रथमऽजा | ऋ॒तस्य॑ | पूर्वै | आयु॑नि । वृष॒भ । च॒ । धे॒नु ॥ ७ ॥ उनीथ० गरात् च अव्याकृत वस्तु सद् च व्याकृतम् परमे व्योमन व्योमनि कारणात्मना आकाशे स्थितम् रात् सर्वमग्निरेख, नन्मूलत्वाद यागस्य, यागमूल्वात् च सर्वस्य | दक्षस्य च मनापते जन्मन् जन्मनि उत्पत्ती निमित्तम् अग्नि एव । उक्तेनैव न्यायेन अदिते पृथिव्या उपरथे उपस्थाने उपरि अभिरेव स्थित आधिपत्येन। "मान एतावत्पर्य १५ वृषभव घेनु च अन्यत् च सबै मन्यम् अस्माकम् अनि एव भवति तदात्मत्वात् तत्कार्यकर्तृत्वा ॥ ७ ॥ वेङ्कट दिक्प्रमाणादिरूपम् " असद् सत् च परमे स्थाने जावम् शादित्यस्य जन्मनि अदिते उपस्थे । तस्य सर्वस्य प्रथममेव जात अस्माकम् अयम् अनि । तस्मिन् काले पम च" शासीत् धेनु च । ४. "क्षा मूको ८ ग्निवि म गुरुला मूको. २ नाहित मूको ३. • नेत्यम्म वि स मृगया विध ७ प° वि अ. ६. पात्रमान् त्रिअ पावलाम् वि. विस', 'मीन भू° वि. पायो नीवि [१०-१०] १२. चा० वि भाग्नि वि मां. १३ भुतिम् भाति १६ तदा ( दावि भ.) तृवात् मूको, पायो नो वि १४ वि ल १९ एवं कर उक्त भवन गुको ५०या ९ मॉम् १. क्षेशिर १५-१५. मत्र रिचित् १८ यानिह 10 तत्कायें क. मूको