पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १, मं ४ ] दशमं मण्डलम् । चिष्णु॑ः । उ॒त्था । प॒र॒मम् । अ॒स्य॒ | वि॒द्वान् | जातः । ब्र॒हन् । अ॒भि । प॒ति॒ । तृतीय॑म् । आ॒सा । यत् । अ॒स्य॒ । पय॑ः | अक्र॑त । स्वम् | सचैतसः । अ॒भि । अ॒च॑न्ति॒ । अत्र॑ ॥ ३ ॥ चेङ्कट० विष्णुः समुद्र उत्तमम् अस्य शनेः जाननू प्रादुर्भूतः महान् अभि रक्षति तृतीयम् भने दिविष्ठम् । आस्थेन यदा अस्य अमेः श्वभूतम् उदकम् आत्मीयं कुर्वन्ति याचन्हे, सदानीम् एकमनसो भूत्वा एनम् अभिष्टुवन्ति अस्मिन् लोके स्थिताः ॥ ३ ॥ अत॑ उ॒ त्वा पितु॒भृतो॒ जनि॑त्ररन्ता॒वृधि॒ प्रति॑ च॒र॒न्त्यन्ने॑ः । ताई॒ प्रत्ये॑ति॒ पुन॑र॒न्यरू॑पा॒ असि॒ त्वं वि॒क्षु मानु॑षु॒ होता॑ ॥ ४ ॥ । अत॑ः । ऊ॒ इति॑ । त्वा॒ । पि॒तु॒ऽभृत॑ः । जनि॑त्रीः | अ॒न्न॒ऽवृष॑म् । प्रति॑ । च॒र॒न्ति॒ । अन्ने॑ । ताः । इ॒म् । प्रति॑ । ए॒षि॒ । पुन॑ः । अ॒न्यरू॑पाः । अति॑ । त्यम् । वि॒क्षु । मानु॑षीपु | होता॑ ॥४॥ । पेट० स्मादेव कारणात् त्वाम्' अन्नस्य भयैः' जनयिभ्यः परि चरन्ति अग्नस्य वर्धकम् अन्नः। ताः १° एना. त्वम्" प्रति गच्छसि, पुनः अपि अन्यरूपा. १ जीर्णो: दावभूतः । भवसि च त्वम् मानुषीषु विक्षु होना। 'देवो ह्येष सन् मर्त्येषु' ( तै ६, १, ४, ५-६ ) इति ब्राह्मणम् ॥ ४ ॥ होता॑रं चित्रर॑थमध्वरस्य॑ य॒ज्ञस्य॑य॒ज्ञस्य के॒तुं रुश॑न्तम् । प्रत्य॑धि॑ दे॒वस्य॑दे॒वस्य म॒ह्वा श्रि॒या त्वग्निमतसि॒ जना॑नाम् ॥ ५ ॥ ३२०१ होता॑रम् । चि॒त्रर॑यम् । अ॒ध्व॒रस्य॑ | य॒ज्ञस्य॑ऽयज्ञस्य | के॒तुम् | रुन॑न्तम् | प्रति॑ऽअधि॑म् । दे॒वस्य॑ऽदेवस्य । म॒हा । श्रि॒या । तु । अ॒ग्निम् | अतिथिम् । जना॑नाम् ॥ ५ ॥ चेट० अध्वरस्य होतारम् चित्ररथम् सर्वस्य यज्ञस्य पताकास्थानीयम् श्वेतम् सर्वेषां देवानाम् अर्थ प्रति भवन्तम्" मध्येन" । 'यत् सर्वेषामर्धमिन्द्रः ५ प्रति' ( से ५, ४, ८, ३) इति ब्राह्मणम् । श्रिया कयर्धम् " स्तुमः जनानाम् अतिथिम् अग्निम् | तु इति पूरणमिति ॥ ५ ॥ स तु वस्त्र॒ण्यध॒ पेश॑नानि॒ वसा॑नो अ॒ग्निर्नामा॑ पृथि॒व्याः । अ॒रुपो ज॒ातः प॒द इयाः पु॒रोहि॑तो राजन् यक्षीह दे॒वान् ॥ ६ ॥ । 1 ● स । तु । वस्त्रा॑णि । अधि॑ । पेश॑नानि॒ | वसा॑नः । अ॒ग्निः । नामः॑ । पृथि॒व्याः । अ॒रु॒षः॑ । जा॒ात । प॒दे । इयाः । पु॒रःऽहि॑तः । रा॒ज॒न् । य॒क्षि॒ । इ॒ह । दे॒वान् ॥ ६ येङ्कट० सः तु तेजांसि अपि च तेषां तेजस काण्यशौक्लपादीनि र" रूपाणि आच्छादयन् अग्निः १. "तम् मूको. २. अग्रे मूको. ३. क्षर मूको. मन विभः ६. अवादे० वि अ. ७ 'णयां मूको. वि' नं. १०- १०. एतदस्त्व वि अ, एनस्त्वा वि'. १३. °न्त भूको. १४. 'त्वेन मूको. १५. 'द्र वि. ५. पव ४. "छाम् वि'; 'शम् भ'. ८. नास्ति वि अ'; त्वम् वि. ९. हयों १३. 'पा मूको. १२. वाकास्था वि२, वात्र अ', १६. शियर्थ चि . १७-१७. ०दय वि.