पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ ऋग्वेदे सभाप्ये दशमं मण्डलम् [१] रवित आय ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः । अग्रे॑ बृह॒न्नु॒पसा॑मू॒र्ध्वो अ॑स्थान्निर्जग॒न्वान् तम॑सो॒ ज्योति॒पागा॑त् । अभिर्भानुना रुश॑ता स्वङ्ग आ जातो विश्वा समा॑न्यप्राः ॥ १ ॥ अप्रै । बृ॒हन् । उ॒पसा॑म् । ऊ॒र्ध्वः । अ॒स्था॒ात् । नि॒ऽज॒ग॒न्यान् | तम॑सः । ज्योति॑षा | आ । अ॒ग॒ात् । अ॒ग्निः । भा॒नुना॑ । रुश॑ता । सु॒ऽअङ्गैः । आ । ज॒तः । विश्वा॑ । स॒सना॑नि । अ॒प्रा॒ाः ॥ १ ॥ वेङ्कट० 'अन्न वाजसनेयकम् .

---""अग्रे बृहन्नुपसामूर्ध्वो अस्थात्' इति । अमे होष बृहन्नुपसामूर्ध्व-

स्तिष्ठति 'निर्जगवान् तमसो ज्योतिषागात्' इति निर्जगन्वान् वा एवं राज्ये तमसोऽहा ज्योतिषेति 'अप्रिर्भामुना रुशता स्वङ्गः' इति । अग्निर्वा एप भानुना रुशता स्वतः आ जातो विश्वा समान्यप्राः ' इति । इमे वै लोका विश्वा सद्मानि तानेप जात आपूरयति' ( माझ ६, ७,३,१० ) इति ॥ 1 ॥ स जा॒तो गर्भो असि॒ रोद॑स्य॒ोरग्ने॒ चारु॒र्वभृ॑त॒ ओष॑धीषु । चि॒ित्रः शिशुः परि॒ तमा॑स्य॒क्तून् न मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद्भाः ॥ २ ॥ सः । जा॒तः । गर्भैः । अ॒सि॒ । रोद॑स्योः । अग्ने॑ । चारु॑ः । विऽभृ॑तः । ओष॑धीषु । चि॒ित्रः । शिशुः । परि॑ । तमसि | अ॒क्तून् । प्र | मा॒तृभ्य॑ । अधि॑ । कनि॑क्रदत् । गाः ॥२॥ 1 1 वेङ्कट० सः एवं द्यावापृथिव्योः गर्भः' जात. भवसि अग्ने 1 कल्याण: विविधं दियण श्रेष चित्रवर्णं. शिशु: अभि. परि' भवति तमसि रात्रीच स चायम् ओषधीभ्यश्च शब्दं कुर्धन् प्र गच्छति प्रजायत इति ॥ २ ॥ विष्णु॑रि॒त्था प॑र॒मम॑स्प वि॒द्वान्तो बृ॒हन्न॒ाभ पा॑ति तु॒र्य॑म् । आ॒सा यद॑स्य॒ पयो॒ अक्र॑त॒ स्व॑ सचे॑तसो अ॒भ्य॑च॒न्त्यत्र॑ ॥ ३ ॥ 13. नास्ति भूको. २०२. नास्ति भ. ३३. 'न्वेप वि' अॅ'; 'न्यानेष वि', ५. मे मूको. ६. में वि' भ'. ७. 'ग्नि मूको. ८. पर वि; परं वि श्र ०. पच्छ॰ भूको, ४-४. रात्रेस्तम मूको. ९-९ नारित वि.