पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वंदे सभाष्ये [ अ ७ अ५, २९. २ पृथिव्याः नाभो उत्तवेद्याम् भरोचमानः जातः इडायाः पदे उत्तरनाभौ स त्वं पुरोनिहितः राजन्! यज्ञ अस्मिन् यज्ञे देवान् ॥ ६ ॥ ३२०२ आ हि द्यावा॑पृथि॒वी अ॑ग्न उ॒भे सदा॑ पु॒त्रो न मा॒तरः॑ त॒तन्य॑ । प्र य॒ह्यच्छौश॒तो य॑नि॒ष्ठाथा व॑ह सहस्ये॒ह दे॒वान् ॥ ७ ॥ आ । हि । द्यावा॑पृथि॒वी इति॑ । अ॒ग्ने॒ । उ॒भे इति॑ । सदा॑ । पु॒त्रः । न । मा॒तरो॑ । त॒तये॑ । प्र । य॒हि॒ । अच्छ॑ । उ॒श॒तः । य॒विष्ठ । अथ॑ । आ । वह | स॒हस्य॒ | इ॒ह । दे॒वान् ॥ ७ ॥ वेङ्कट० यथा पुत्रः मातापितरौ क्षीणो धनैः तनोति, तथा त्वम् यावापृथिनी आ ततन्थ उभे सदा तेजोभिः । स त्वम् प्र याहि युवतम! कामयमामान् अस्मान् 'अभि क्षमतश्च' सन् आ वई "सहसः पुत्र !!० अन्न देवान् ॥ ७ ॥ " इति सप्तभाटके पञ्चमाध्याये एकोनविंशो वर्गः ॥ [२] ११ त्रित आय ऋपिः | अग्निर्देवता | त्रिष्टुप् छन्द I पि॒प्रीहि दे॒वाँ उ॑श॒तो य॑विष्ठ वि॒द्वाँ ऋ॒तूर्ऋतुपत्ते यज॒ह । ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने॒ त्वं होतृ॑णाम॒स्याय॑जिष्ठः ॥ १ ॥ पि॒िप्रीहि । दे॒वान् । उश॒तः । यविष्ठ | वि॒िद्वान् । ऋतून् । ऋ॒तुऽपते | यज । इ॒ह । ये । दैव्या॑ । ऋ॒त्विजि॑ । तेभि॑ । अ॒ग्ने॒ । त्वम् । होतॄणाम् । अ॒ | आऽय॑जिष्ठः ॥ १॥ ' चेङ्कट० प्रीणय देवान् कामयमानान् यविष्ठ ! जाननू यागकालान् देवानाम् कालपते !?" यज तानू इह | ये देवेषु भवा , 'अभिहताश्विनाध्वर्युः' (मै १,९,१) इत्यन्न निदर्शिताः ऋत्विजः,, यज' " । त्वम् होतॄणाम् असि कृतमः इति ॥ १ ॥ सद अग्रे । वेषि॑ ह॒ोत्रमु॒त पो॒त्रं जनः॑नां म॒न्धा॒तासि॑ द्रविण॒णो॒दा ऋ॒तावा॑ । स्वाहा॑ व॒यं कृ॒णमा ह॒वी॑षि॑ दे॒वो दे॒वान् य॑जत्व॒ग्निरथे॑न् ।। २ ।। बेषि॑ । जो॒त्रम् ॥ उ॒त । पु॒त्रम् । जन्म॒न्धाता स्वाहा॑ । व॒यम् ! कृ॒णवा॑म । ह॒वी॑ । ^}} द॒त्रिणःऽदाः । ऋ॒तऽवा॑ । । अर्हन् ॥ २ ॥