पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १०८० मे ११] नवमं मण्डलम् आ । च॒च्य॒स्य॒ । सु॒ऽद॒क्षु । च॒म् । स॒ शम्। । न । वि॒श्पति॑ । वृ॒ष्टिम् । दि॒व । प॒न॒स्व । ती॒तिम् । अ॒पाम् । जिन् । गोऽईष्टये | धिये ॥ १० ॥ । वेङ्कट आ पवस्व सुबल फल्कयो अभिपुत विशाम् इव बोढा पति राजा । अपाम् रीतम् दिवं पवस्व पूरय यजमानाय कर्माणि ॥ १० ॥ ' इति ससमाष्टके पञ्चमाध्याये अष्टादशो वर्ग ९ ॥ ए॒तमु॒ त्यं म॑द॒च्युते॑ स॒हस्र॑धारं वृष॒भं दिवो॑ दु॒हुः । विश्वा॒ा वसू॑नि॒ विन॑तम् ||११|| ए॒तम् । ऊ॒ इति॑ । त्यग् । म॒इ॒ऽच्युत॑म् । स॒नऽधारम् । षृष॒भम् । दिन॑ । इ॒ह । विश्वा॑ घेङ्कट० एतम् इमम् मदस्य प्रेरकम् बहुधारम् वृषभम् ऋत्विज ( तु. वै 1 वसू॑नि । विभ॑तम् ॥ ६, २,११, ४ ) दुद्दन्ति सर्वाणि धनानि धारयन्तम् ॥ ११ ॥ वृषा॒ा नि ज॑ज्ञे ज॒नय॒न्नम॑र्त्यः प्र॒तप॒ञ्ज्योति॑षु॒ तम॑ । स सुष्टु॑तः क॒निमि॑नि॒र्णनं॑ दधे वि॒धात्व॑स्य॒ दंस॑सा ॥ १२ ॥ घृ॒षः॑ । नि । ज॒ज्ञे । ज॒नयन् ॥ अम॑र्य । प्र॒ऽतप॑न् । ज्योति॑षा । तमे । स । सु॒ऽस्तु॒त । य॒बिऽमे॑ । नि॒ ऽनज॑म् । द॒धे । त्रि॒ऽधातु | अ॒स्य | दस॑सा ॥ १२ ॥ वेङ्कट वृषा वि जायते जनयन् ज्योति अमर्य प्रतपन् ज्यो तथा तम 1 स सुष्टुत मेधाविभि धारयति मिश्रण गव्यम् । विधातु कम यज्ञारयम् अस्य कमणा धियत ॥ १२ ॥ यस्य॑ न॒ इन्द्र॒ः पित्र॒यस्य॑ म॒रुतो॒ यस्य॑ वार्य॒मणा॒ भग॑ः । आ येन॑ मि॒त्रावरु॑णा॒ा करोमह॒ एन्द्र॒मव॑से म॒हे ॥ १४ ॥ । यस्य॑ । वा॒ा । अ॒र्य॑मणः॑ । भग॑ । इम् । अव॑स | म॒हे ॥ १४ ॥ ३ नास्ति विर स सु॑न्वे॒ यो वसू॑ना॒ा यो रा॒यामाने॒ता य इनाम् । सोम॒ो यः सु॑क्षितीनाम् ॥१३॥ स। सु॒न्त्रे॒। य ।वसू॑नाम्।य ।रा॒याम् । आ॒ऽने॒ता । य । इय॑नाम् । सोम॑ ।य । सु॒ऽक्षत॒तो॒नाम् ॥ पेट० स अभियुत यबसूनाम् य सुनिवासानां गृहाणाम् आनेतेति ॥ १३ ॥ च घ गवाम् आनेता, य अनामाम् सोम य 9 यस्ये॑ । न॒ । इन्द्र॑ । पिचा॑त् । यस्य॑ । म॒ने॑ आ । येन | मि॒त्रावरु॑णा । क्रा॑महे । आ । ३१८५ वृष्यमाणाम् २ कर्माण वि करें ५. मनश्शेति वि 1-9 नास्ति मुझे समानयता वि ४ मा वि आनमिता