पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाग्वेदे सभाध्ये [भ७, भ५ व १९ घेङ्कट यस्य अस्माकम् इन्द्र पियति, यस्य च महत, यस्य च अर्यमणा सह भग, मेन बा मिश्रावरणौ अभिमुखीवुमंहे, येन पाइदम् महते रक्षणाय आ परामहे इति ॥ १४ ॥ इन्द्रा॑य सोम॒ पत॑ये॒ नृभि॑र्य॒तः सयुधो म॒दिन्त॑मः | पन॑स्य॒ मधु॑मत्तमः ॥ १५ ॥ इन्द्रा॑य । सो॒म॒ । पाते॑ने । नृऽभि॑ । य॒त । सु॒ऽआयुध | म॒दिन्ऽत॑म । पवैस्य | मधुमऽनम |१५| वेङ्कट० इन्द्रस्य सोम | पानाय ऋविग्भि यत. शोभनायुध मादयितृतम पवस्य मधुमत्तम ॥१५॥ इन्द्र॑स्य॒ हादि॑ सोम॒धान॒मा वि॑श समु॒द्रमि॑व॒ सिन्ध॑नः । जुष्ट मि॒त्राय॒ वरु॑णाय वायवे॑ दि॒वो वि॑ष्ट॒म्भ उत्त॒मः ॥ १६ ॥ इन्द्र॑स्य । हादि॑ । सो॒ोम॒ऽधान॑म् । आ । वि॒श | स॒मुद्रमऽईन | सिन्ध॑त्र | जुष्टे । मि॒त्राय॑ | वरु॑णाय । वा॒यवे॑ दि॒व । विष्टम्भ | उत्तम ॥ १६ ॥ वेङ्कट इन्द्रस्य हृदयम् आ विश सोम | सोमनिधानम् समुद्रम् इव सिधव पयह मिश्रादिम्य चुलाकस्य धारक हवम् उत्तम ॥ १६ ॥ ' इति ससमाष्टके पक्षमाध्याये एकोनविशो वर्गः ॥ [ १०९ ] 'अग्नयो धिष्ण्या ऐश्वरय ऋपय | पवमान सोमो देवता द्विपदा विराट् छन्दू 1 परि॒ प्र ध॒न्नेन्द्रा॑य सोम स्वा॒ादुमि॒त्राय॑ पू॒ष्ण भगा॑य ॥ १ ॥ परि॑ 1 प्र । ध॒न्व॒ । इन्द्रा॑य । सो॒म॒ | स्वा॒दु । मि॒त्राय॑ । पू॒ष्णे | भगा॑य ॥ १ ॥ बेङ्कट० शौनक * -~-~“धिष्ण्या नामाप्रय ' सूर्फ परी(रि' इ) त्यैश्वरमो विदु" इति । शदिद द्वैपदम् । परि प्र घर इन्द्रादिभ्य स्वादुरस स्वमिति ॥ १ ॥ इन्द्र॑स्ते॒ सोम॑ सु॒तस्य॑ पेय॒ क्रत्वे॒ दधा॑य॒ विश्वे॑ च दे॒वाः ॥ २ ॥ इन्द्र॑ ते॒ । स॒ो । सु॒तस्य॑ | पे | | ददा॑य । विश्वे॑ । च॒ । दे॒वा ॥ २ ॥ वेङ्कट० तव सुतम् प्रशानाय बाय च अभी पिबन्तीति ॥ २ ॥ ए॒वामृता॑य म॒हे क्षया॑य॒ स शुक्रो अ॑र्प दि॒व्यः पी॒ीयूष॑ः ॥ ३ ॥ या विस'. २ नास्ति वि est वि' भ, मत्तम वि ६६ नास्ति मुको. ७ २,९,१० ३. नास्सि वि. ...शौन* वि" अ. ४ नास्ति वि. ५ म ८-८० नामम* वि.