पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१८४ श्राग्वेदे मभाध्ये य उ॒स्रिया॒॒ अप्या॑ अ॒न्तरर्म॑नु॒ो निर्गा अकृ॑न्त॒दोज॑सा अ॒भि प्र॒जं त॑तये॒ गव्य॒मश्व्ये॑ च॒मव॑ घृष्ण॒वा रुज ॥ ६ ॥ [ अ ७, अ५, ब १८. 1 यः । उ॒स्रियः । अप्या॑ः । अ॒न्नः | अइम॑नः । निः । गाः । अन्तत् | ओज॑सा । अ॒भि । व्र॒जम् । त॒त्न॒षे॒ । गत्र्य॑म् । अन्य॑म् । ष॒ऽत्र । घृ॒थ्यो॒ इति॑ | आ 1 रु॒ज॒ ॥ ६ ॥ वेङ्कट० 'यः उत्सरणशीका: अन्तरिक्ष स्थताः' अन्तः मेघा असुरैरपद्धत्य निहिवाः निः अन्तत् पहेन गाः, सश्वम् असुरैरपहम् 'गय्यम् अव्यम् च प्रजम् अभि ततिपे परिभवसि 1 स एवं फवची इस शूरः धृष्णो | था रुज मसुरान् ॥ ६ ॥ आ सौता॒ परि॑ पञ्च॒ताश्व॒ न स्तोम॑म॒प्तुरै रज॒न्तुर॑म् । च॒न॒क्र॒क्षम॑ह॒भुत॑म् ॥ ७ ॥ आ । स॒ोत॒ । परि॑ । मि॒ञ्च॒त॒ । अश्व॑म् । न । स्तोम॑म् । अ॒प्तुर॑म् | ज॒ऽतुर॑म् । घृ॒न॒ऽक्र॒क्षम् । उ॒द॒ऽनुत॑म् ॥ ७ ॥ बेट० अभिपुणुत सोमम् वरि सित अवम् इव स्तोतव्यम् अर्था तेजस च प्रेरकम् उदरानो कथंकम् उदके मानमिति ॥ ७ ॥ स॒हस्र॑धारं वृष॒भं प॑यो॒वृते॑ प्रि॒यं दे॒वाय॒ जन्म॑ने । ऋ॒तेन॒ य ऋ॒तजा॑तो चिवावृ॒धे राजा॑ दे॒व ऋ॒तं बृ॒हत् ॥ ८ ॥ स॒हस्र॑ऽधारम् । वृष॒भम् । प॒य॒ऽवृध॑म् । प्रि॒यम् । दे॒वाय॑ । जन्म॑ने । ऋ॒तेन॑ । यः । ऋ॒तऽजा॑तः । वि॒ऽव॒धे । राजा॑ । दे॒वः । ऋ॒तम् | बृहत् ॥ ८ ॥ वेङ्कट० सहलधारम् वर्षकम् उदकानां धर्धकम् प्रियम् देवजासेः उदकेन यः उदकाजातः विवर्धते राजा देवः सत्यभूतः महान् वम् भा सोत इति ॥ ८ ॥ अ॒भि द्यु॒म्नं बृ॒हद्यश॒ इप॑स्पते दिदीहि दैव देव॒युः । वि को मध्य॒मं यु॑व ।। ९ । अ॒भि । अ॒म्नम् । बृहत् । यश॑ः । इपैः । पते॒ । वि॒ददी॑हि । दे॒व॒ । दे॒व॒ऽयुः । वि । कोश॑म् | म॒ध्य॒मम् । यत्र ॥ वेङ्कट० अभि प्रयच्छ थोतमानम् महद् अन्नम् हे अवस्य पते । देव! देवकाम त्वम् वि गमय च अन्तरिक्ष्यं भेघम् ॥ ९ ॥ आ वृ॑च्यस्त्र सु॒दक्ष च॒म्बः सु॒तो वि॒शां च॑हि॒र्न वि॒श्पति॑ः । घृ॒ष्टिं दि॒वः प॑वस्व रीतिम॒पां जिन्वा॒ गवि॑ष्टये॒ धिय॑ः ॥ १० ॥ ११. यदु सरण विक्ष यत्सरण वि. रिक्षास्था वि. ६-३. गव्यरन्थम् वि', गन्यमयं यं त्रि' अ'. ४. अभिषिच दि १ ५.५ परिचर सिञ्चन वि परिच सिञ्चत वि भ. ६. ऋषभम् वि.