पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमं मण्डलम् [ १०० ] 'रेभसूनू काश्यपापी पवमान सोमो देवता। अनुष्टुप् छन्द | अ॒भी न॑वन्ते अ॒द्रुः प्रि॒यभन्द्र॑स्य॒ काम्य॑म् । व॒त्सं न पूर्व आयु॑नि जातं रिहन्ति मा॒तर॑ः ॥ १ ॥ अ॒भि । न॒न॒न्ते॒ । अ॒द्रुह॑॰। प्रि॒यम् । इन्द्र॑स्य । काम्य॑म् । च॒त्सम् । न ।। आयु॑नि । जा॒तम् । रिहन्ति॒ । मा॒तरः॑ ॥ १ ॥ १००, १ ] चेट० यथा प्रथमे 'दयसि घत्सम् मातरः जातम् लिन्ति तथा सोमम् इन्द्रस्य मियम् कमनीयम् भद्रोहा. घसवीवर्यः अभि गच्छन्ति ॥ ३ ॥ सोम॑ द्वि॒नस र॒श्रिम् । निश्वा॑नि गुपो॑ गृ॒हे ॥ २ ॥ } पुना॒ान । इन्दो इति॑ । आ । भर | सोमै द्वितम् । थिम् । सम् ] वसू॑नि । पुष्य॒सि॒ विश्वा॑नि । दाशुषे | गृ॒हे ॥ २ ॥ पुन इ॑न्वा भ॑र॒ लं नि पुष्य चेट० प्यमान इन्दो। या भर सोम द्वयो स्थानयो परिक्षणशोलम् धनम्। त्वम् दि धनाति पुष्यमि विश्वानि यजमानस्य गृहे ॥ २ ॥ त्वं धिये मनो॒युजै सृजा वृ॒ष्टिं न ते॑न्य॒तुः । लं वसू॑नि पार्किंग व्या च॑ सोम पुष्यमि ॥ ३ ॥ अम् । धिय॑म् । म॒न॒ ऽयुज॑म् । स॒ज | बुष्टिम् । न । त॒न्य॒नु । लम् । चम॑नि । पार्थिा । द्विव्या च । सोम् । पुष्यसि ॥ ३ ॥ घेङ्कट त्वम् धाराम् मनोवेगाम् सृत पृष्टिम् इव सम्बनु शिष्ट स्पटमिति ॥ ३ ॥ पारै ते नि॒ग्य॒ यथा॒ धारा॑ सु॒तस्य॑ धानति | रमाणावर वाजी सान॒सिः ॥ ४ ॥ परि॑ ते॒ जि॒म्युप॑ । यथा धरो। सू॒नस्य॑ रह॑माणा । वि। अ॒व्यय॑म् । वर॑म् । वा॒जय॑व । स॒ान॒सि ॥ ४ ॥ धा॒॑ । वेङ्कट० वि परि धावते अव्ययम् वारजेनुइव अधः शत्रूग सम्भजनशील व गणा धारा इति ॥ ४ ॥ ११ नास्ति मुको, २-२. नास्ति दि. विश', 'हइन् वि'. ७०५. शील स्तव वि. ३९५ ३३ नास्ति वि ३१५९ ↑ स्थान ४. इल