पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्य तमु॒क्षमा॑णम॒व्यये॒ च पुनन्ति धर्णसिम् । घृ॒तं न पूर्वचि॑ित्तय॒ आ शा॑सते मनी॒पण॑ः ॥ ५ ॥ तम् । उ॒क्षमा॑णम् । अ॒व्यये॑ । वोरै । पुन॒न्त । धर्णसिम् । दू॒तम्। न। पूर्वऽचि॑ित्तये। आ । शास्ते । म॒नोपिर्णः ॥ ५ ॥ घेङ्कट० तम् सिच्यमानम् पवित्रे पुनन्ति धारकम् । अर्धयन्ते मेधाविनो यजमानाः ॥ ५ ॥ ' इति सप्तमाष्टके चतुर्थ ध्याये पावंशो वर्गः ॥ ३१५८ तमिमम् दूतम् इव परेषां पूर्वमेव प्रशापनाम स पु॑ानो म॒दिन्त॑म॒ः सोम॑श्च॒मूषु॑ सीदति । प॒शन रेत॑ आ॒दध॒त् पति॑र्वचस्यते पि॒यः ॥ ६ ॥ सः। पुना॒नः । म॒दिन्ऽत॑मः। सोम॑ः । च॒मूषु॑ । प॒शौ । न । रेत॑ः । आ॒ऽदध॑त् । पति॑ः । य॒च॒स्यते॒ । धि॒यः ॥ ६ ॥ सी॑द॒ति॒ । घेङ्कट सः पूयमानः अत्यन्तं मदयिता सोमः चमूपु सीदति । पशौ इव रेतः आपत् ऋषभः पतिः स्तूयते कर्मणः ॥ ६ ॥ स सृ॑ज्यते सु॒कर्म॑भिर्दे॒वो दे॒वेभ्य॑ सु॒तः। वि॒दे द॒दिर्य॒हीर॒पो चि गा॑हते ॥ ७ ॥ [अ५, अ४, १५. सः। मृ॒ज्यते॒ । सु॒कर्म॑ऽभिः । दे॒वः । दे॒वेभ्य॑ः । सु॒तः । वि॒दे । यत् । आसु । स॒द॒दिः 1 महीः । अ॒पः । चि । गृ॒हते ॥ ७ ॥ वेङ्कट० सः मृज्यते सुकर्मभिः देवः देवार्थम् सुतः । ज्ञायते यत् आसु प्रजासु सम्यग् धनस्य दुरता, तदानीं महतीः अपः वि गाहते वसतीवरीः ॥ ७ ॥ सुत इन्दो प॒वित्र॒ आ नृभि॑ये॒तो वि नी॑यसे । इन्द्रा॑य मत्स॒रिन्त॑मश्च॒मूष्वा नि पौदसि ॥ ८ ॥ सु॒तः । इ॒न्द्रो॒ इति॑ । प॒वित्रे॑ । आ । नृऽभिः॑ । य॒तः । वि । नीयसे । इन्द्रा॑य । म॒त्स॒रिन्ऽत॑मः। च॒मूषु॑ । आ । नि । सी॑द॒सि॒ ॥ ८ ॥ घेङ्कट० निगदसिदेति ॥ ८ ॥ ' इति सप्तमाष्टके चतुर्थाध्याये पड्विंशो वर्ग: n ३. पूर्वमिव विभ. २-२. नाहित मूको. ३. कर्मणा वि श्र