पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाप्ये ऋ॒त्वे॒ दधा॑य नः कवे॒ पव॑स्व सोम॒ धार॑या । इन्द्रा॑य॒ पत॑त्रे सुतो मि॒त्राय॒ वरु॑णाय च ॥ ५ ॥ ऋत्ये॑ । ददा॑य । नः॒ः । क॒वे । पव॑स्त्र | सोम॒ | धारेया । इन्द्रा॑य । पात॑वे । सु॒तः। मि॒त्राय॑ | वरु॑णाय | च॒ ॥ ५ ॥ बेङ्कट० फत्वे प्रशानाय घ वढाय व भस्माकम् को || शिष्टं स्पष्टम् ॥ ५ ॥ 'इवि सप्तमाष्टके चतुर्थाध्याय सप्तविंशो यमः ॥ ३१६० पव॑स्व वाज॒सात॑मः प॒वित्रे॒ धार॑या सुतः | इन्द्रा॑य सोम॒ विष्ण॑वे दे॒वेभ्यो॒ मधु॑मत्तमः ॥ ६ ॥ पव॑स्य । वा॒ाज॒सात॑मः । । धार॑या । सुतः । इन्द्रा॑य । सोम॒ । विष्ण॑वे । दे॒वेभ्य॑ः । मधु॑मत् ऽतमः ॥ ६ ॥ घेङ्कट० निगदसिद्धा ॥ ६ ॥ त्वां रिहन्ति मारो हरि चित्रे अ॒हुः । व॒त्सं जातं न धे॒नवः॑ः पव॑मान॒ विधर्मणि ॥ ७ ॥ त्वाम् । त्रि॒ह॒न्ति॒ । मा॒तर॑ः । हरि॑म् । प॒वने॑ । अ॒ह॑ । बृत्सम् । जातम् । न । धे॒नव॑ः । पत्रमान । त्रिऽधर्माणि ॥ ७ ॥ चेङ्कट० यसतीवर्यः त्वाम् लिइन्ति विधर्मणि यज्ञे इति ॥ ७ ॥ [ भ ५, भ४ व २७, पव॑मान महे श्रवदिचत्रेभि॑र्वासि र॒श्मिः । शर्ध॒न् तमो॑सि जिघ्नमे॒ विश्वा॑नि गुपो॑ गृ॒हे ॥ ८ ॥ पव॑मान । महि॑ । श्रन॑ः । चि॒ित्रेभि॑ः । यामि॒ । र॒श्मिभिः | राघैन् । तगो॑सि । जि॒घ्न॒से । विश्वा॑नि । झुप॑ः । गृ॒हे ॥ ८ ॥ वेङ्कट० पवमान | महत् श्रवणीयम् अन्तरिक्षम् चित्रैः रश्मिभिः परिन्यासि । शिष्टं स्पष्टमिति ॥ ८ ॥ त्वं यां च॑ महिव्रत पृथि॒वीं चार्ति जम्रिपे । प्रति॑ पिम॑मु॒ञ्चाः पव॑मान महत्व॒ना ॥ ९ ॥ स्वम् । द्याम् । च॒ । म॒हि॒ऽव्रत । पृथि॒वीम् । च॒ । अति॑ प्रति॑ । इ॒पम् । अ॒न॒श्च॒यः । पर्वमान । महि॒ऽव॒ना ॥ ९ ॥ ३-1. नास्ति मुको, जभ्रषे ।