पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू९२, ५ ] नवमं मण्डलम् । तवं 1 त्ये । सोम॒ । प॒त्रमा॒ान॒ । नि॒ष्य ! विश्वे॑ । दे॒वाः । अर्थः । एक॒द॒शास॑ः । दश॑ । स्व॒धाभिः॑ । अधि॑ । सानौ । अव्ये॑ मृ॒जन्त | त्वा॒ । ज॒च॑ः । स॒प्त । य॒ह्वोः ॥ ४ ॥ वेङ्कट० तव अमी सोम ! पवमान | अन्तर्हिते स्थाने वर्तन्ते विधे देवाः ग्रयस्त्रिशरसङ्ख्याः । दश अगुल्य. स्वां जलैः पवित्र शोधयन्ति त्वा नयः च सप्त महत्यः ॥e॥ तक्षु स॒त्यं पव॑मानस्यास्तु॒ यत्र॒ विश्वे॑ का॒रवः॑ः सं॒नस॑न्त | ज्योति॒र्यदलॆ अकृ॑णोद् लोकं आव॒न्मनु॑ दस्य॑वे कर॒भीक॑म् ॥ ५ ॥ ļ तत् । नु स॒त्यम् । पव॑मानस्य । अ॒स्तु । यत्र॑ । विश्वे॑ ! का॒रवः॑ । स॒गूऽनस॑न्त । ज्योति॑िः। यत् । अर्हे । अकृ॑णोत् । ॐ इति । लोकम् | प्र | आ॒त्र॒त् । मनु॑म् | दस्य॑वे । क॒ः । अ॒भीक॑म् ॥ वेङ्कट० तत्' स्थानं सत्यभूतम् पवमानस्य अस्माकम् अस्तु, यत्र सर्चे स्तोतारः सड्गच्छन्ते । यन् अस्य ज्योतिः दिवसाय प्रकाशं करोति तज्ज्योति प्र आवत् मनुम् राजानम्, दस्यवे च अभिगन्तारम् अकार्षीत् ॥ ५ ॥ परि॒ सने॑व पशु॒मान्ति॒ होता राजा न स॒त्यः समि॑तीरि॑या॒नः । सोम॑ः पुना॒ानः क॒लशँ अयस॒त् सद॑न्पु॒गो न म॑हि॒पो वने॑षु ॥ ६ ॥ ३१०५ परि॑ । सन॑ऽइव । प॒शु॒ऽमन्तैि 1 होता॑ । राजा॑ । न । स॒त्यः । समूऽईतीः । इ॒या॒नः । सोम॑ः । पु॒न॒ान । क॒लशा॑न् । अ॒या॒स॒त् । सीद॑न् । मृ॒गः । न । स॒हि॒षः । चने॑षु ॥ ६ ॥ चेङ्कट० यथा पशुमत. यज्ञगृहान् होता परि याति यथा वा राजा सत्यकर्मा सामान् गच्छन्, तथा सोमः पूयमानः परि याति 'कन्दशान् बनेषु उदकेषु सोदन् महिपारूयः मृगः इत्र ॥ ६ ॥ "इति सप्तमाष्टके चतुर्थाध्याये द्वितीयो वर्गः ॥ [९३] 'नौधा गौतम ऋषिः । पचमानः सोमो देवता | त्रिष्टुप् छन्दः । सा॒क॒मुक्षौ मर्जयन्त॒ स्वसा॑रो दश॒ धीर॑स्य धी॒तयो॒ो धनु॑त्रीः । हरि॒ः पर्य॑द्रव॒ञ्जाः सू॒र्य॑स्य॒ द्रोण॑ ननते॒ अत्यो न वाजी ॥ १ ॥ स॒ाक॒म्ऽउक्ष॑ः । मर्जयन्त॒ । स्वसा॑रः । दर्श। धीर॑स्य । धी॒तये॑ः । धनु॑त्रीः ॥ हारैः 1 परि॑ि । अञ्जत् । जाः । सूर्य॑स्य । शेण॑म् | न॒न॒क्षे । अन्य॑ः । न । याजी ॥ १ ॥ १. जे. मूको. २. • मूको. २. नास्ति वि ४. आपत् वि भ.. त्व विस ७.७. नारित मूको. ५. "मार विम