पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१२४ ऋग्वेदे सभाष्ये [ ९२ ] 'कश्यपो मारीच ऋषि पवमान सोमो देवता । त्रिष्टुप् छन्द ' । परि॑ सुवा॒ानो हरि॑र॒शुः प॒वित्रे॒ रथो न स॑र्ज स॒नये॑ हिय़ानः । आप॒च्छ्लोक॑मिन्द्रि॒यं॑ पू॒यमा॑न॒ प्रति॑ दे॒वाँ अ॑जु॒पत॒ प्रयो॑भिः ॥ १ ॥ परि । सु॒गन । हरि॑ । अ॒शु । प॒नने॑ । रथे॑ । न । स॒जि॒ । स॒नये । हियान । आप॑त् । श्लोक॑म् । इ॒न्द्रि॒यम् । पू॒यमा॑न । प्रति॑ । दे॒वान् । अ॒जुपत॒ । प्रय॑ ऽभि ॥ १ ॥ [ अ ७, अ४, व २. वेङ्कट० परि सृज्यते सूयमान हरि सोम पविने रथ इव धनायें प्रेर्यमाण | आप्नोति च स्तुतिम् इन्द्रियम् इन्द्रनिमित्ताम् पूयमान । प्रति सेवते च देवान् अझै ॥ १ ॥ अच्छ नृ॒चक्ष असरत् प॒वित्रे॒ नाम॒ दधा॑नः क॒विर॑स्य॒ योनौ॑नौ॑ । सीन हाते॑व॒ सद॑ने च॒मृते॑मग्म॒न्नृप॑यः स॒प्तः ॥ २ ॥ अच्छ॑ । नृ॒ऽचक्ष॑ । अ॒स॒र॒त । प॒वने॑ । नाम॑ । दधा॑न । अ॒न । अ॒स्य॒ । योनौ॑नौ॑ । सीद॑न् । होता॑ऽइव । सदन । च॒मूषु॑ । उप॑ । ई॒म् । अ॒ग्म॒न् । ऋष॑य । स॒प्त | विप्रा॑ ॥ २ ॥ 1 चेङ्कट० लभिसरति नृणा द्वष्टा पविने उदकम् धारयन् कवि अस्य आत्मन * स्थाने पवि सोदन होता इव यज्ञे चमूपु | तदर्थं सरति 1 तमिमम् उप गच्छन्ति ऋषय सप्त मेधाविन भरद्वाज कइयपो गौतमोऽनिर्विश्वामित्रो जमदनिर्वसिष्ठ इति ॥ २ ॥ प्र सुमे॒धा गा॑तु॒निद्वि॒श्वदे॑व॒ः सोम॑ः पुना॒नः सद॑ एति॒ नित्य॑म् । अ॒त्र॒द्विश्वे॑षु॒ काव्ये॑षु॒ रन्नु॒ जना॑न् यते॒ पञ्च॒ धीर॑ः ॥ ३ ॥ प्र । सु॒मे॒धा । गा॒तु॒ऽवत् । वि॒श्वदैन । सेम॑ । पुना॒न । सद॑ । ए॒ति॒ । नि॒रय॑म् । भुत् || काव्यै | रन्तो । अनु॑ । जना॑न् । य॒त॒ते॒ । पञ्च॑ | धीरे ॥ ३ ॥ घेट० प्र गच्छति सुज्ञ व्याप्तदेव सोम पूयमान स्थानम् नित्यम् | भवति च विश्वेषु 'स्तोत्रेषु रन्ता'। सोऽयम् अनु गच्छति घीर पच जनान् ॥ ३ ॥ तत्र॒ त्ये सो॑म पवमान नि॒ष्ये विश्वे॑ दे॒वास्त्रय॑ एकाद॒शास॑ः । दश॑ स्व॒धाभि॒रधि॒ सो अव्ये॑ सु॒जन्त त्या न॒च॑ः स॒प्त य॒ह्वीः ॥ ४ ॥ १- नास्ति भूषो. ४. मग्छ ममि वि १९. [वि. ९९ श्रेषु चरन्ता वि. २. मृज्य विका. ३.३ "यन्निमि वि इंद्रियनिमित्ता विक ६ आत्मन वि' अ ५. पवित्रम् वि ७. मान वि. ८. नास्ति