पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१६६ ऋ वेदे सभाष्ये [ अ ७, अ ४, व ३. चङ्कट० नोधा। 'सद सिञ्चन्त्य ' शोधयन्ति अड्गुलप सोमम् । दश अङ्गुलय धीरस्य सोमस्य प्रेरयिष्य | हरि परि िसूर्यस्य जाया दिश, द्रोणकरशम् व्यामोति अतनशीक इय अश्व ॥ १॥ सं मातृभर्न शिर्वानशा॒नो वृपा॑ दधन्ने पुरु॒नारो॑ अ॒द्भिः । मयो॒ न योपा॑म॒भि निष्कृ॒तं यन्त्सं ग॑च्छते क॒लश॑ उ॒स्त्रिया॑भिः ॥ २ ॥ सम् । मा॒तृऽभि॑ । न । शिशु॑ ।। वृष । दध॒े । पु॒रु॒ऽनारि॑ । अ॒त्ऽभि । मर्य॑ । न । यात्रा॑म् । अ॒भि । नि॒ि ऽकृतम् | यन् | सम् । गच्छते॒ | कुशे | उ॒सियो॑भिः ॥२॥ 3 वेङ्कट० सम् धार्यत, मातृमि इव पुत्र कामयमान या बहुभिर्वरणीय वसतीवरीभि । इच जायाम् अभि गच्छन् निष्कृतम् स्थानम् सम् गच्छते कशे अद्भि ॥ २ ॥ उ॒त प्र पि॑प्य॒ ऊच॒रघ्न्या॑या॒ इन्दु॒र्धाराभिः सचते सुमे॒वाः | मू॒र्धान॒ गावः॑ः पय॑सा च॒मू॒प्व॒भि श्रीणन्ति॒ वसु॑भि॒र्न नि॒क्तैः ॥ ३ ॥ उत । प्र । पि॒ष्ये॒ । ऊध॑ । अन्यथा | इन्दु | धाभि । स॒च॒ते । स॒ऽमे॒धा । मू॒र्धान॑म् । गावं॑ । पय॑सा । च॒मूषु॑ । अ॒भि । श्रीण॒न्ति॒ । वसु॑ऽभि । न । नि॒तै ॥ ३ ॥ 1 वेङ्कट० अपि च प्र आप्याययति ऊध गो सोम ओषधीपु प्रविश्य । सोऽयम् इदु मुमेधां धारामि सद्गच्छते । सुमज्ञम् इमम् गाव चमूषु स्थितम् उच्छितम् पयसा अभि श्रीणन्ति वस्त्रै हवन ॥३॥ स नो॑ दे॒नेभि॑ः परमान र॒देन्दौ र॒यिम॒श्विनं॑ वात्रशा॒नः । र॒थरायमुश॒ती पुरैधिरस्मि॒व्या द्वारने॒ वसू॑नाम् ॥ ४ ॥ स । न । दुवेभि॑ । प॒मान | रथ॒ | इन्डो इति॑ । र॒यिम् । अ॒श्विन॑म् । वा॒न॒शान । र॒थिग॒यम् | उश॒ता । पुरम्ऽधि | अ॒स्य॑क् । आ । दावने | वसू॑नाम् ॥ ४ ॥ घटस अस्मभ्य दुवै ताम् रथवान् रधिर सदाचरताम् कामयमाना रात्र बुद्धि भस्मदभिमुखी वसूनाम् दानाय ॥ ४ ॥ सह पत्रमान | प्रयच्छ इदो रयिम् अश्वयुक्तम् 'कामयमान | रथिराय- ५ आ गच्छतु नू नो॑ र॒यिमुप॑ मास्व नॄनन्तै पुन॒नो व्र॒ताप्ये॑ वि॒श्वच॑न्द्रम् । प्र म॑न्द॒तुरन्दो त॒ार्यायु॑ः प्र॒तक्षू पि॒याम॑सुर्जगम्यात् ॥ ५ ॥ वि'. सद सिंच सित्र विभ. २. प्रवति वि. ३ व्यावयतिनि अ ५.रवि मूको ४४ 'मानो