पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवमे मण्डलम् २१०१ भू८६, मे ११ बेङ्कट० द्योतमानम् यज्ञसम्बन्धि प्रियम् मधु पवते पालपिता देवानाम् जनयिता प्रभूतधन भाति रम्यावा अन्तर्हितम् मदिन्तमः सोमः इन्द्रजुष्ट रसः ॥ १० ॥ इति सप्तमाष्टके तृतीयाध्याये योदशो वर्ग. 11 अ॒भि॒क्रन्द॑न् क॒लशे॑ वा॒ाज्य॑र्पति॒ पति॑र्दे॒वः स॒तघा॑रो विचक्षुणः । हरि॑मि॒त्रस्य॒ सद॑नेषु सीदति मर्मृज॒नोऽव॑भिः सिन्धुभिर्वृषा॑ ॥ ११ ॥ । अ॒भि॒ऽक्रन्द॑न् । क॒लश॑म् । वि॒ाजी। अप॑ति॒ पति॑ दे॒व । श॒तर | पि॑च॒क्षण । इरिः॑। मि॒त्रस्य॑ । सद॑नेषु । द॒ति॒ | मजान अभि । सिन्यु॑ऽभि 1 वृषा॑ ॥ ११ ॥ घेङ्कर० अभिकन्दन क्लशम् बाजी गच्छति पति. धुलोकस शतधार विदुष्टा हरि मजमानस्य सदनेषु सोदत शोध्यमान पवित्र उदकै च कृपा ॥ १३ ॥ अग्ने॒ सिन्ध॑नां॒ पव॑मानो अर्य॒त्यग्रे॑ वा॒ाचो अ॑नि॒यो गोषु॑ गच्छति । अने॒ वाज॑स्य भजते महाध॒नं स्वा॑यु॒धः स॒ोदर्भः पू॒यते॒ वृषा॑ ॥ १२ ॥ अमे॑ । सिन्धूनाम् । पर्वमान । अति॒ । अप्रै । वा॒ाच १ अ॒प्रि॒य । गोषु॑ । ग॒ष्ठ॒त । अग्ने॑ । वाज॑स्य । भ॒जते॒ । म॒ह॒ाऽध॒नम् । सुऽआयुध । सौतृऽभि॑ि । पू॒य॒ते॒ । वृपा॑ ॥ १२ ॥ बेङ्कट० स्यन्दमानानामुदुकानाम् अत्रे पवमान* गच्छति, अप्रे माध्यमिकाया. वाच, गच्छति, अप्रै बलस्य भजते युद्धम् । खायुध सोऽय यज्ञऽभिषोतृभि पूयते अ॒य॑ म॒तावा॑ञ्छरु॒नो यथा॑ हि॒तोऽन्ये॑ ससार॒ पव॑मान ऊ॒र्मिणां । तव॒ क्रत्वा रोद॑सी अन्त॒रा क॑वे॒ शुचि॑धि॒या प॑वते॒ सोम॑ इन्द्र ते ॥ १३ ॥ मथ रडिमपु ॥ ११ ॥ । अ॒यम् । म॒तऽवा॑न् । श॒रु॒न । यथा॑ । हि॒तः । अव्ये॑ । सुर॒ | पच॑मान । ऊ तत्र॑ । ब्र॒त्वा॑ । रोद॑स॒ इति॑ । अ॒न्त॒रा । क॒त्रे॒ । शुचि॑ । धि॒या । पू॒र॒ते । सोम॑ । इ॒न्दु । ते॒ ॥१३॥ बेट० अयम् स्तुतिमान्, यथा शकुन, प्रेर्यमाण पवित्रे सरति धारया तक कर्मणा इन्द याथियो मध्ये व 1 सोम पयते । शुचि धारकेण पवते सोम इन्द्र तुभ्यमेवेति ॥१३॥ 1 द्वापि॑ वसा॑नो यज॒तो दि॑वि॒स्पृश॑मन्तरिक्षमा भुव॑ने॒परि॑तः । स्व॑र्जज्ञानो नम॑सा॒भ्य॑क्रमीत् ए॒तम॑स्य पि॒तर॒मा वि॑नासति ॥ १४ ॥ 1. पिवत वि भ २. सत्र वि भ, न . ३.३. नास्ति मूको, मिमि मि स्तोम यि माँ. ४. मारिव नि' भ.